________________
अगम्मगामी अयं दुरप्पा बहुएम य पापगेसु जुत्तोत्ति एवं जपंति मच्छरो, भद्दके वा गुणकित्सिनेहपरलोगनिप्पिवासा, एवं ते अलियवयणदच्छा परदोसुप्पायणप्पसत्ता वेढेन्ति । अवखातियबीएण अप्पाणं कम्मबंधणेण, मुहरी असमिक्खियप्पलावा निक्खेवे अवहरंति-परस्स अत्थंमि गढियगिद्धा अभिजुजति य परं असंतएहिं लुद्धा य करेंति कूडसक्खित्तणं, असच्चा अत्यालियं च कन्नालियं च भोमालियं च तह गवालियं च गरुयं भणंति विरूपकर्मकारी, भगिन्यादिगन्ता-अगम्यगामीत्यर्थः अयमपि दुष्टात्मा कारकोऽपि वक्ताऽपि चकारात् बहुभिश्च पापकैः मुष्ठु | शोभनं तेन युक्तः-सहितः ते एवं जल्पन्ति, मत्सरिणः-धर्मद्वेषिणः भद्रके-निदोषे वा पुरुषे एतेषांवाऽलीकवादिनां विनयादिगुणयुक्ते पुरुषे वदन्ति । ते कीदृशा ? अलोकवादिनः गुण-उपकारः कीर्तिः-प्रसिद्धिः स्नेहः-प्रीतिः परलोको-जन्मान्तरं एतेषु नि:पिपासा-निराकांक्षाः'तद्भयमजानानाः एवं अमुना प्रकारेण ते अलीकवचनभाषणे दक्षाः धृष्टा:--परदोषोत्पादनप्रसक्ताः मोदघट्टनपराः वेष्टयन्तीति योजयन्तीति । ____ अक्षतबीजेनेति कोऽर्थः । अक्षयेण दुःखहेतुनेत्यर्थः अप्पाणं-आत्मानं स्वं कर्मबन्धनेन प्रतीतेन मुखमेव अरिः--शत्रुरनर्थकारित्वाद् मुखारयः, असमीक्षितपलापिन:-अपर्यालोचितकानर्थवादिनः, निक्षेपकान्--न्यासकान् अपहरन्ति. परस्य अर्थे-द्रव्ये अत्यन्तगृद्धिमन्तः सन्तः, तथा अभियोजयन्ति परं असदभिर्दषणैरिति गम्यं । तथा लुब्धाः किं कुर्वन्ति तदाऽऽहव्यक्तं कूटसाक्षित्वं चकारात् ग्रन्थिमोषकपश्यतोहरत्वादि, असत्या-असत्यभाषिणः जीवानामहितकारिणः अर्था१ नामाणा २ थापणमोसाकारका