SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ अधर्मद्वारे मृषा वादिनः प्रश्नव्याफ-1 एवं केइ जपंति इडिरससायगारवपरा, बहवे धम्मकरणालसा परूवेति धम्मवीमंसएण मोसं॥ रण ज्ञान अवरे अहम्मओ रायदुटुं अब्भक्खाणं भणेति-अलियं चोरोत्ति अचोरयं करेंतं डामरिउत्तिबि वि० वृत्तिः य एमेव उदासीणं दुस्सीलोत्ति य परदारं गच्छतित्ति मइलिंति सीलकलियं अयपि गुरुतप्पओ, अण्णे २॥ एमेव भणंति उवाहणंता मित्तकलत्ताई सेवंति अयंपि लुत्तघम्मो, इमोवि विस्संभवाइओ पावकम्मकारी ल केऽपि इदं जलपन्ति " इड्ढित्ति" ऋद्धिरसशातागारवेषु आदरपरास्तत्मधानाः नास्तिकादयो बहवो जीवाः धर्मकर जालसा-श्वरणधर्म प्रति अनुद्यममानाः स्वस्य परेषां च चित्ताश्चासनिमित्तं । तथा प्ररूपयन्ति धर्मविमर्शकेण-धर्मविचारणेनेति मोसं-मृषा पारमार्थिकधर्ममपि स्वबुद्धिदुर्विलसितेन अधर्म स्थापयन्ति । ___अपरे केचन अधर्मतः अधर्ममङ्गीकृत्य राजदुष्ट-नृपतिविरुद्ध अभ्याख्यान-परस्य दूषणवचनं भणन्ति, किं तत् ? अलीकं -असत्य ? चौर इति भणन्ति अचौर्य कुर्वन्तं चौर इति, तथा दामरिक:-विग्रहकारीति चेति-समुच्चये भणन्तीति, एवमेवेतिप्रयोजनं विनैव दुषणं भवति उदासीनं-विरोधिनं । दुःशील इति च परदारान् गच्छति इति परदारग इति अभ्याख्यानदानेन | मलिनीकुर्वन्ति शीलकलितं-सदाचारयुक्तमपि पुरुषं । अन्ये एव भणन्ति वृथा अन्यस्य आजीविकां वा कीर्ति वा ध्वंसयन्ति, | न केवलं स एव सेवको गुरुः किन्तु एतादृशं अभ्याख्यानं भणति अयमपि गुरुतल्पको दुविनीत इति । अन्ये पापात्मानः एवं जल्पन्ति उपहन्य-घातयित्वा मित्रकलत्राणि सेव्यन्ते न केवलं एतादृशं कुर्वन्ति ते अधमाः परं एतादृशं यो भणति अयमपि लुप्तधर्मा-धर्मोच्छेदका, अयमपि विस्रब्धघातकः-विश्वासघातकी पापकर्मकारी स्वभूमिकाऽनुचितकारी-अकर्मकारी
SR No.600367
Book TitlePrashnavyakarana Sutra
Original Sutra AuthorN/A
AuthorRangvimal Gani, Mafatlal Zaverchand
PublisherMukti Vimal Jain Granthmala
Publication Year1937
Total Pages204
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy