SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ 5555ॐॐॐ अणुवलेवओ त्तिविय एवमाहंसु असम्भाव, जंपि इहं किंचि जीवलोके दीसइ सुकयं वा दुकयं वा एयं जदिच्छाए वा सहावेण वावि दइवतप्पभावओ वावि भवति, तत्थेत्थं किंचि कयकं तत्तं लक्खणविहाणनियतीए कारियं एकादशमं च मनः ११ इति एषां चाऽचेतनावस्थायामकारकत्वात् पुरुषस्यैव कारकत्वेन कुदर्शनत्वं अस्य ज्ञेयं । तथा नित्यःशाश्वतः, तथा निष्क्रियः-क्रियावजितः, निर्गुणः-शब्दादिगुगरहितः, अनुलेपकः-कर्मबन्धरहितः केचिदित्यादिप्रकारान् असदभावान् भाषन्ते-प्रलपन्ति । यत् किश्चित् इह-जीवलोके दृश्यते [ तदपि असदभावं एक-नयैकदेशपाप्यमाणं भाषन्ते ] आस्तिकमतेन मुकृतफलं-सुखं इत्यर्थः, दुष्कृतफलं दुःखं इत्यर्थः, एतदपि यदृच्छया-इश्वरेच्छया वा स्वभावेन वा । केचित कालवादिनः केऽपि स्वभाववादिनः "कालः मृजति भूतानि, कालः संहरते प्रजाः" इति वचनात् "कः कण्टकानां प्रकरोति तैक्ष्ण्य, विचित्रभाव मृगपक्षिणां च । स्वभावतः सर्वमिदं प्रवृत्तं, न कामचारोऽस्ति कुतः प्रयत्न?" इति केऽपि दैवतप्रभावात विधिसामर्थ्यतो वा लौकिकी भाषा “प्राप्तव्यमर्थ लभते मनुष्यः" इति वचनात, कालस्वभावनियतिपूर्वकृतकर्मपुरुषाकाराणां भावानां-तत्र इत्थं 'यत् किञ्चित् कृतकं सुकृतदुःकृतादिकं तत्वं तत्स्वरूपत्वं-तत्सर्व लक्षणविधानं नियत्या कृतं कारापितं तदसत्यता पूर्ववद् वाच्या। १ कालः सृजति भूतानि कालः संहरते प्रजाः । कालः सुप्तेषु जागतिं कालो हि दुरतिक्रमः ॥ २॥ 2
SR No.600367
Book TitlePrashnavyakarana Sutra
Original Sutra AuthorN/A
AuthorRangvimal Gani, Mafatlal Zaverchand
PublisherMukti Vimal Jain Granthmala
Publication Year1937
Total Pages204
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy