SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ नरसीहा, सीहविक्कमगई, अत्यमियपवररायसीहा, सोमा, बारवइपुन्नचंदा, पुव्वकयतवप्पभावा, निविट्ठसंचियप्रश्नव्याक अधर्मद्वारे रणबान- सुहा, अणेगवाससयमाउवंता भजाहि य जणवयप्पहाणाहिं लालियंता, अतुलसद्दफरिसरसरूवगंधे अणुभवेत्ता PHOTOS विवृत्ति ४ तेवि उवणमंति मरणधम्म अवितत्ता कामाणं ॥ देवकुरूत्तर भुज्जो मंडलियनरवरेंदा, सबला, सतेउरा, सपरिसा, सपुरोहियामच्चदंडनायक-सेणावति-मंतिनीति कुरुवर्णनं ॥७७॥ ध्वनिर्येषां ते तथा । नरेषु सिंहा-दुर्धर्षत्वात् सिंहस्य इव विक्रमश्च गतिश्च येषां ते तथा । अत्यमियत्ति-येषु बलदेवादिषु मध्ये अस्तं सू-१५ गतौ रामकेशवौ येषां ते एतावता यस्मिन् वंशे बहवो राजानो रामकेशवाः इति व्याख्यानं, अन्यपक्षे तु अस्तमिता ययोरने प्रवरा राजसिंहा येषां ते तथा, 'दीर्घत्वं प्राकृतशैल्यात्' अथवा तेऽपि अस्तंप्राप्ता इति । सौम्याकृतित्वात् सौम्याः । द्वारावत्या आनन्दकत्वात् । पूर्णचन्द्रा ये ते तथा । पुनः कीदृशाः? पूर्वकृततपःप्रभावाः-पूर्वभवाचीर्णतपोमाहात्म्यवन्तः, निविष्टप्राक्तनपुण्योदगतः सञ्चितं-संभृतं | सुखं इन्द्रियजन्यं यैस्ते तथा। अनेकवर्षशतप्रमाणमायुष्मन्तः-अनेकपदेन वर्षसहस्त्रादि ग्राह्यं । भार्याभिः-स्त्रीभिः कीदृशाभिर्जनपदप्रधानाभिर्देशेषु रत्नतुल्याभिः ताभिालितं-पालितं अङ्गं येषां ते तथा। अत एव अतुलान्-अनुपमानान् शब्दरूपरसगन्धस्पर्शान् अनुभवन्तो-यथायोग्यमापालयन्तः अनुभूय च ते अपि बलदेववासुदेवा यद् प्राप्नुवन्ति मरणधर्म-मरणसमयं, कीदृशाः सन्तः? | कामानां-विषयाणां अतृप्ताः सन्तो विषयपिपासिताः एव म्रियन्ते । भूयो वारंवारं तथा इत्यर्थः, मण्डालिकनरेन्द्राः-मण्डलाधिपतयः तद्वदेव, कीदृशाः ? सबलाः सकटका-बलसहिताः, सान्तः ||७७॥ लापुराः-स्त्रीसहिताः, सपर्षदः-सपरीवाराः, सपुरोहिताः-शांतिककर्मकारिणस्तैः अमात्यैश्च सहिताः, पुनः कीदृशाः ? सर्वे-सकला ये RELAR
SR No.600367
Book TitlePrashnavyakarana Sutra
Original Sutra AuthorN/A
AuthorRangvimal Gani, Mafatlal Zaverchand
PublisherMukti Vimal Jain Granthmala
Publication Year1937
Total Pages204
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy