________________
कुसला, नाणामणिरयण-विपुलधणधन्नसंचयनिहीसमिद्धकोसा, रजसिरिं विपुलमणुभवित्ता विक्कोसंता, बलेण | मत्ता तेवि उवणमंति मरणधम्म अवितत्ता कामाणं ।
भुजो उत्तरकुरुदेवकुरुवणविवरपादचारिणो नरगणा भोगुत्तमा भोगलक्खणधरा, भोगसस्सिरीया, पसत्थसोमपडिपुण्णरूवदरसणिज्जा, सुजातसव्वंगसुंदरंगा, रत्तुप्पलपत्तकंतकरचरणकोमलतला, सुपइट्ठियकुम्मचारुदण्डनायकाः-दण्डकर्तारः सेनापतयः स्कन्धावारस्थापनाधिकारिणः मत्रिगो-विचारकारकाः मत्रिणः, नीतिः सामदानभेददण्डादिकारकास्तस्यां कुशला-प्रवीणाः। नानाप्रकारा मणयश्चन्द्रकान्ताद्याः रत्नानि-कर्केतनादीनि विपुलं-विस्तीर्ण धन-धान्यानां सञ्चयैः| निधिभिश्च समृद्धः-परिपूर्णः कोशो-भाण्डागारो येषां ते तथा। विपुलां-महत्तमा राज्यश्रियं-राज्यलक्ष्मी अनुभूय च विक्रोशन्तःपरान् आक्रोशयन्तः, अथवा मानेन विकाशवन्तः तथा विगतकोशाः सन्तः, तथा बलेन मत्ताः दृप्तास्सन्तः, तेऽपि तादृशा अपि प्राप्नुवन्ति मरणधर्म-परलोकं अतृप्ताः कामानां भूयो भूयो वारंवारं ।
अथ युगलिकानामपि तदेवं दर्शयति-तथा उत्तरकुरुदेवकुरूणां क्षेत्राणां यानि वनविवराणि तेषु पादचारिणः-चरणचारिणः यानाऽभावात् ये ते नरगणा-युगलिकनरा देवकुरु-उत्तरकुरुग्रहणादन्येऽपि हेमवत्-रम्यक्-हरिवरण्यवतकादीनां ग्रहणं कृतं । | भोगैः उत्तमाः प्रधानास्तादृशाः नराः, भोगसूचकानि लक्षणानि स्वस्तिकादीनि घरन्ति ते भोगलक्षणधराः, भोगैः सश्रीकाः भोगैः शोभमानाः, प्रशस्तं-प्रतिपूर्ण सौम्यं आकृतिरूपं येषां ते, अतएव दर्शनार्हाः, ततस्सुजातं निर्मितं सर्वाङ्गेषु सुन्दरं प्रधानांगा इति पूर्व
१ अस्मिन् हि नरो युगलिको भवेत्