________________
अधर्मद्वारे माण्डलिक
देवकुरुत्तर
कुरुवर्णन सू-१५
चलणा, अणुपुव्वसुसंहयंगुलीया, उन्नयतणुतंबनिद्धनखा, संठितसुसिलिट्ठगूढगोंफा, एणीकुरुविंदवत्तवट्टाणुपुब्विप्रश्नव्याक
जंघा, समुग्गनिसग्गगूढजाणू, घरवारणमत्ततुल्लविक्कम-विलासितगती, वरतुरगसुजायगुज्झदेसा, आइन्नहयरण ज्ञानवि० वृत्तिः
| वत् । पुनः कीदृशाः ? रक्तोत्पलपत्रवत् कान्तानि मनोज्ञानि करचरणानां हस्तपादानां तलानि येषां ते, चरग-नख-पाणि-रसना
दन्तच्छद-लोचनान्ताः सप्तरक्ताः सप्ताङ्गलक्ष्मीदा इति वचनात् । पुनः कीदृशाः ? सुप्रतिष्ठिताः-सुप्रतिष्ठावन्तः सुस्थिराः कूर्मवत् ॥७८॥
कच्छपवत् चारवः शोभनाश्चरणा येषां ते तथा, अनुपूर्वेण-परिपाट्या वर्द्धमाना हीयमाना वा प्रतीतसत्यत्वेन सुसंहता घना-अविरलानिच्छिद्रा अङ्गुल्यो येषां ते तथा, वाचनान्तरे आनुपुब्बीसुजायपीवरंगुलिका पाठः। पुनः कीदृशाः? उन्नता तनवः-सूक्ष्माः
ताम्रा ताम्रवत् अरुणा स्निग्धा झगझगायमाना नखाः करजा येषां ते, संस्थानविशेषतया सुस्थितौ सुश्लिष्टौ-सुघटितौ मांसलत्वात् है अनुपलक्षितौ गूढौ-गुप्तौ गुल्फो घुटको येषां ते तथा । एणी-मृगी तस्याः जङ्घा तथा कुरुविन्दस्तुणविशेषः तथा केशाभरणं वा वर्त्तवस्तत्र वलनको-दवरकविशेषः एतानीव वृत्ते-वर्तुले अनुक्रमेण स्थूलस्थूले जो येषां ते तथा, तथा एण्यो-स्नायवः कुरुविन्दाःकुटिलकाः व्यक्ता वृक्षविशेषाः तद्वद्वृत्ता जङ्घा येषां ते इत्यपि व्याख्या। समुद्गकं-सपिधानं पेटाभं तद्वत् निसर्गतः-स्वभावतो मांसलत्वात् गूढं-गुप्तं अनुपलक्षिते जानुनी येषां ते तथा, वरवारणस्य-मत्तेभस्य तुल्यः-सदृशो विक्रमो-विशिष्टकमन्यासः-पादन्यासस्तेन विलासिता-विलासेन युक्ता मन्थरा गति-गमनं येषां ते तथा । वरतुरगस्येव सुजात:-सुनिष्पन्नः गुह्यदेशो-लिङ्गलक्षणोऽवयवो येषां ते तथा, लघुगुप्तमेहना इत्यर्थः। आकीर्णो जात्यश्वस्तद्वत् निरुपलेपाः-पुरीपादिमलानाविलाः, प्रमुदितो-हृष्टो यो वरतुरगः सिंहश्च
१ नलीयानी परइ इति भाषा २ धुंटण इति भाषा .
ASHORRORIES545513456
ACCORROR
॥७८॥