________________
प्रश्नव्याक-] रण ज्ञानवि० वृत्तिः
RECSHRESE
अथ पञ्चमपरिग्रहाश्रवाध्ययनम्
अधर्मद्वारे परिग्रहस्वरूपंसू-१७
॥९॥
जंबू ! इत्तो परिग्गहो पंचमोउनियमा णाणामणिकणगरयण-महरिहपरिमल-सपुत्तदार-परिजण-दासीदास-भयग-पेस-हय-गय-गो-महिस-उद-खर-अय-गवेलग-सीया-सगड-रह-जाण-जुग्ग-संदण-सयणा | ___ अधुना पञ्चममारभ्यते, अस्य चाऽयमभिसम्बन्धः पूर्वाध्ययनेन सह पूर्वमब्रह्मस्वरूपमुक्तं तत्तु परिग्रहमन्तरेण न भवति, 'संसारमूलमारम्भास्तेषां हेतुः परिग्रहः' इति वचनात् तत्स्वरूपमत्रोच्यते तत् स्वरूपं प्रतिपादनपरं 'जारिसओ जे नामा'इत्यादि पूर्ववत् ४ पञ्चद्वारात्मकप्रस्तावनापरमादिसूत्रमाह| जम्बूरिति शिष्यामन्त्रणं जम्बूस्वामिनमुद्दिश्य सुधास्वामी आह-इतश्चतुर्थाश्रवद्वारादनन्तरं परि-सामस्त्येन ग्रहणं परिग्रहणंमूविशेन परिगृह्यते आत्मभावेन ममेति बुद्धथा गृह्यते इति परिग्रहः।
पञ्चमः सूत्रोक्तापेक्षया नियमाव-निश्चयेन अयमेव पञ्चमः नाऽन्य इति लभते सूत्रादारभ्य निरयमूल इत्येवं सूत्रं भणनीयं, नानाविधा ये मणयश्चन्द्रकान्ताद्याः कनक-सुवर्ण रत्नानि-कर्केतनादीनि, महााः -सुगन्धिद्रव्यसन्दोहाः सपुत्रदाराः-सुतयुक्तकल
A
॥९
॥
RC