SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ मडंब-संबाह-पट्टण-सहस्सापाचेव बहुविहीयं भरहणग-3 , दासदास्यः-चेटकचेटया सण-वाहण-कुविय-धण-धन्न-पाणभोयणाच्छायण-गंध-मल्ल-भायण-भवणविहिं चेव बहुविहीयं भरहणग| णगर-णियम-जणवय-पुरवर-दोणमुह-खेड-कब्बड-मडंब-संबाह-पट्टण-सहस्सपरिमंडियं थिमियमेइणीयं एगत्राणि, परिजन:-परिवारः, दासदास्यः-चेटकचेटयः, स्वगृहे पोष्यमानाः मृतकाः, मूल्यसहितभृत्याः प्रेष्याः कार्यप्रयोगेषु ग्रामान्त रादिप्रेषणयोग्याः, हया-अश्वा, गजा-हस्तिनो, गावो-धेनवो वृषभा वा, महिषाः, उष्ट्राः, खराः, अजाः, गवेलकाश्च प्रतीताः, शिविका ४ कूटाकारा आच्छादितजम्पानविशेषाः, शकटा-गन्त्र्यः, रथाश्चतुश्चक्राणि, यानानि च गन्त्रीविशेषाः, युग्यानि वाहनानि गोल्लदेशविशे | पाभिधानानि जम्पानानि वा, स्यन्दनाश्च-स्थविशेषाः, शयनादीनि प्रतीतानि, वाहनानि च यानपात्राणि, कुप्यानि च गृहोपस्कराः खट्वातल्पादयः, धनानि गणिमादीनि, धान्यानि शाल्यादीनि, पानं-पेयवस्तु, भोजनं चतुर्विधाहाररूपं. आच्छादनं वस्त्रं, गन्धंसुगन्धचूर्णादिद्रव्यं, माल्यं पुष्पादि, भाजनानि स्थालकचोलकादीनि, भवनानि गृहाणि एतेषां द्वन्द्वः तेषां यो विधिः-कार्य साध्य तत्पुरुषः, तानि बहूनि चित्राणि यस्मिन् तादृशं भरतं-भरतक्षेत्रं अथवा तेषां साधनोपायो यस्मिन् तादृशं भरतं वा नगाः-पर्वताः नगराणि कररहितानि राजदेयं धनं करो लञ्चादि तन्नास्ति यत्र, निगमा वाणिज्यकृतवणिग्रस्थानानि, जनपदाः-देशाः. पुरवराणिनगरोपान्तवर्तीनि भूभागानि, द्रोणमुखानि-जलस्थलपथोपेतानि, खेटानि धूलीप्राकाराणि, कर्बटानि-कुत्सितनगराणि, मडम्बानिदूरस्थानानि वा संग्रामान्तराणि, संवाहा:-प्रभृतचातुर्वर्ण्यनिवासाः, पत्तनानि-रत्नोत्पत्तिस्थानानि, तेषां यानि सहस्राणि तैः परिमण्डितं | युक्तं यत् तत् , भारत स्तिमितमेदिनीकं-नियमेदिनीनिवासिजनं, एकच्छत्रं-एकराजकमिव ससागरान्तं-ससमुद्रान्तं यावत , भुक्त्वा १ घरवाखरो इति भाषा. २ °मुदितवसुधाधारक CAUSAIRCRA
SR No.600367
Book TitlePrashnavyakarana Sutra
Original Sutra AuthorN/A
AuthorRangvimal Gani, Mafatlal Zaverchand
PublisherMukti Vimal Jain Granthmala
Publication Year1937
Total Pages204
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy