SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ आश्रये माउपोद्घात ग्रन्था प्रश्नव्याक-ला मवतारितवान् श्रीमद्वीरस्वामिशिष्यपञ्चमगणधरः श्रीसुधर्मस्वामिनामा स्वशिष्यश्रीजम्बूस्वामिनमुद्दिश्येति । अत्र सम्बन्धाऽरण ज्ञान AI भिधेयप्रयोजनप्रतिपादनपरामाद्यगाथामाहवि० वृत्तिःश 'जंबू' इत्यादि पुनः पुस्तकान्तरे उपोद्घातग्रन्थः प्राप्यते यथा तेणं कालेणं तेणं समएणं चंपा नाम नयरी होत्था, पुण्णभद्दे चेइए, वगसंडे असोगवरपायवे पुढविसिलापट्टए, तत्य णं चंपाए नयरीए कोणीए नामं राया । धारिणी देवी होत्या । तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी अजसोहम्मे नाम थेरे जाइसंपन्ने, कुलसंपन्ने, बलसंपन्ने, स्वसंपन्ने, विणयसंपन्ने, नाणसंपन्ने, दसगसंपन्ने, चरित्तसंपन्ने, लज्जासंपन्ने, लाघवसंपन्ने, ओयंसी, तेयंसी, वचसी, जसंसी, जियकोहे, जियमाणे, जियमाए, जियलोहे, जिपनि जियाईदिए जियपरिसहे जीवियासमरणभयविप्पमुक्के, तवप्पहाणे गुगप्प करणप्प. चरणप.निच्छपप्प० अप्रत्यय विज्झाप्प. मंतप्प. जोगप्प अजवप्प० महवप्प० लाघवप्प० खंतिप्प० गुत्तिप्प० मुत्तिप्प. बंभप. वयप्प० सच्चप्प. सोयप्प० नाणप्प० दसगप्प चरित्तप्प० चउद्दसपुची चउनाणोवगए ॥ पंचहि अणगारसएहिं सद्धिं संपरिखुडे, पुवाणुपुन्धि चरमाणे, गामाणुगाम दुइज्जमाणे ॥५०॥ जेणेव चंपानयरी तेणेव उवागच्छइ, उवागच्छइत्ता जाव अहापडिरूवं उम्गह उग्गिहित्ता संजमेण तवसा अप्पाण भावमाणे विहरइ । परिसा निग्गया, धम्मो कहिओ, जामेव दिसि पाउन्भुआ तामेव दिसि पडिगयो । तेगं कालेणं तेगं समएणं अज्जमुहुमस्स थेरस्स जेटे अंतेवासी अज्जजंबूनामे थेरं अदूरसामते उडुजाणू अहोसिरे ज्झाणकोट्ठोवगए जाव संजमेणं १ अत्र सर्वेषां वर्णनं औपपातिकांगोपांगादवसेयं । ॥३
SR No.600367
Book TitlePrashnavyakarana Sutra
Original Sutra AuthorN/A
AuthorRangvimal Gani, Mafatlal Zaverchand
PublisherMukti Vimal Jain Granthmala
Publication Year1937
Total Pages204
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy