SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ ASSO तवसा अप्पा भावेमाणे विहरइ । तरणं से अज्जजंबू जायसढे [ जायसंसए जायकोउहल्ले ] ३ उप्पन्नसडे ३ संजायसढे ३ समुप्पन्नसडे ३ जेणेव अज्जमुहम्मे थेरे तेणेव उवागच्छ, उवागच्छिता अज्जमुहम्मं थेरं तिक्खुतो आयाहिगपयाहिणं करे, वंद नमंस । नच्चासण्णे नाइदूरे विणणं पंजलिउडे पज्जुवासमाणे एवं वयासी । जइ णं भंते समगं भगवा महावीरेण जाव संपत्तेण नवमस्स अंगस्स अणुत्तरोवाइयदसाणं अयमठ्ठे पन्नत्ते । दसमस्स णं भंते अंगस्स पण्डवागरणाणं समणेगं ३ जावसंपने के अ पण्णत्ते ? जंबू दसमस्त अंगस्स सपणेणं ३ जाव संपत्तेणं दो सुयखंधा पण्णत्ता । आसवदारा य संवरदारा य । पढमस्स णं भंते सुयखंधस्स समणेणं ३ जाव संपत्तेणं कइ अज्झयणा पण्णत्ता ? जंबू पढमस्स णं सुयखंधस्स जाव संपत्तेणं पंच अज्ज्ञयणा पण्णत्ता, दोच्चस्स णं भंते १० एवं चेव, एएसिं णं भंते ! अज्झयणाणं अण्हय संवराणं समणेणं ३ जाव संपत्तेणं के अहे पण्णत्ते ? तरणं अजमुहम्मे थेरे जंबू नामेणं अणगारेणं एवं वुते समाणे जंबू अणगारं एवं वयासी । 'जंबू इणमो' इत्यादि अयं च 'तेणं काले dj समरणमित्यादिकः पाठः पगप्रथमज्ञातादवसेयः । इहामुत्राऽनुक्तोपि ग्रन्थपद्ध तिला पनिकार्य उपोद्यातमूत्रतया लिखितो वृत्तिकारिणा श्रीमदभयदेवसूरिणा या च इहास्य द्विश्रुतस्कन्धवोक्ता साऽस्येह न व्यक्ता परं आश्रव संवरयोर्विसंवादिधर्म्मतयोक्ता । अत्र तु एकश्रुतस्कन्धतया एव रूढत्वात 'जे आसवा ते संवरा' इति पद्धत्या कथं आश्रवपरिहारे संवरासेवनत्वमेवेत्येकत्वं एक एवेति ज्ञेयं । गाथा व्याख्यानमाह 'जंबू' नामेत्यामन्त्रणं 'इणमो 'ति इदं वक्ष्यमाणतया प्रत्यक्षं यत्शास्त्रं किंभूतं 'आश्रव संवर विणिच्छयं' ति आ अभिविधिना सर्वव्यापक विधित्वेन श्रौति भवति वा कर्म येभ्यस्ते आश्रवाः प्राणातिपातादयः पंच । तथा संत्रियन्ते निरुध्यन्ते आत्मकासारे कर्म
SR No.600367
Book TitlePrashnavyakarana Sutra
Original Sutra AuthorN/A
AuthorRangvimal Gani, Mafatlal Zaverchand
PublisherMukti Vimal Jain Granthmala
Publication Year1937
Total Pages204
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy