________________
आश्रवे
उपादातघ
प्रश्नव्याक- सलिलं प्रविशत् यैरिति संवराः पाणातिपातविरमणरूपादयः पञ्च, ते आश्रवाश्च संवराश्र विशेषेण फलद्वारतया निश्चीरण ज्ञान यंते-निर्णीयंते स्वरूपाभिधानतो यस्मिन् तदाश्रवसंवरविनिश्चितं । पुनः किंभूतं प्रवचनं द्वादशांगं जिनशासनं तस्य निस्यन्द इव वि० वृत्तिः ।
निस्यन्दः मृद्वीकाखमॅरादिसुन्दरफलस्य निस्यन्द इव परमरसस्नुतिरिव अस्य प्रवचनसारत्वात्, तत् सारत्वं चरणरूपं, चरणं च ॥४ ॥
आश्रवसंवरपरिहारासेवनालक्षणानुष्ठानप्रतिपादकत्वात् सारं यदुक्तं
सामाइयमाइयं सुयनाणं जाव बिन्दुसाराओ। तस्स वि सारो चरणं सारो चरणस्स निव्वाणं ॥९॥ ___इति वचनात् तत्तादृशं शास्त्रं 'वोच्छामि ' वक्ष्ये भणिष्यामि किमर्थ 'निच्छियत्थं 'ति-निर्गतः कर्मणां चयो निश्चयो मोक्षस्तदर्थं तत्माप्तये । अथवेदं विशेषणं शास्त्रस्यैव निश्चयो मोक्षस्स एव अर्थः प्रयोजनं साक्षान्मुक्तिहेतुः, तेनाऽस्य मोक्षांगत्वं नामस्थापनाद्रव्यभावादीनि । तथाऽत्र तीर्थकरापेक्षया अर्थतः आत्मागमता, गणधरावेक्षया अनंतरागमता, तच्छिष्यापेक्षया परंपरागमता, जंबू इत्यनेन सुधर्मस्वाम्यपेक्षया आत्मागमता जम्बूस्वाम्यपेक्षया अनंतरागमता तच्छिष्याऽपेक्षया परंपरागमता। - अत्र चत्वार्यनुयोगद्वाराणि नाम-स्थापना-द्रव्य-भावादीनि नियुक्तितोऽवसेयानि । तत्र यथोद्देशं निर्देश इति न्यायात् आश्रवास्तेप्यात्मपरिणामा अशुभसंकल्पास्तानामतश्च प्रतिपादयन्नाह
श्री पार्श्वनाथाय नमः ॥नमो अरिहंताणं ॥ जंबू-इ णमो । अण्हयसंवरविणिच्छियं पवयणस्स निस्संदं । वोच्छामि णिच्छयत्थं सुहासियत्थं महेसीहिं॥१॥
ग्रंथकर्ता श्री सुधर्मास्वामी जंबूपति इदं वक्ष्यमाणमाह आश्रवाः-पाणातिपातादयः, संवरा:-प्राणातिपातविरमणादयः, तेषां |