SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ निश्चितो निर्णोतोऽयों यस्मिन् तत्, आश्रवन्ति-आगच्छन्ति कर्माणि येभ्यस्ते आश्रवाः । संब्रियन्ते पापकर्म इति संवराः प्रवचनद्वादशांगस्य निस्यंद-सारं वोच्छामि-वक्ष्ये । निश्चितार्थ-मोक्षप्रयोजनभूतं सुष्ठु शोभनतया भापितो अर्थो यस्य कैः महर्षिभिः गणधरादिभिः सदा सर्वकाल इत्यर्थः ॥ १॥ . पंचविहो पणत्तो जिणेहिं इह अण्हओ अणादीओ। हिंसा १ मोस२ मदत्तं३ अभं४ परिग्गहं५ चेव ॥२॥ पञ्चविधः-पञ्चपकारः, प्रातः-कथितः, जिनैस्तीर्थकरः, इह प्रवचने संसारे वा, आश्रवः कीदृशस्तदाह अनादिकः प्रधाहापेक्षया अनादि अपर्यवसितत्वात् संसारस्य । हिंसा-प्राणिवधः १ । मृषा-असत्यं वचः २ । अदत्तं-परद्रव्यग्रहणं ३ । अब्रह्म-मैथुनं ४ । परिग्रहो-मू स्वीकारः । चेव-निश्चितं एते एव आश्रवाः ॥२॥ जारिसओज नामा जह य क.ओ जारिस फलं देति [दिति । जेविय करेंति पावा पाणवहं तं निसामेह ॥३॥ ___स आश्रवो यादृशो यत्स्वरूपाकारः यस्य नामानि भवन्ति, यथाकृतः स्वपरिणामेन निष्पादितः सन् यादृशं फलं दत्ते, येऽपि । च संसारिणः पापात्मानः कुर्वन्ति, प्राणिवधं-प्रथमाश्रवद्वारं हिंसारूपं तत् निशामयत मम कथयतः त्वं शृणु ॥३॥ पाणवहो नाम एसो जिणेहिं भणिओ-अथालापकः माणिवधनामा एष अग्रे वक्ष्यमाणः जिनेन्द्रर्भणितः । अथालापर्क सूत्र पावो १ चण्डो २ रुहो ३ खुद्दो ४ साहस्सिओ ५ अणायरिओ ६णिग्घिणो ७णिस्संसो ८ महन्भओ ९ पइभओ १० अतिभओ ११ बीहणओ १२ तासणओ १३ अणज्जो १४ उव्वेयणओ य १५ णिरवयक्खो १६ णि
SR No.600367
Book TitlePrashnavyakarana Sutra
Original Sutra AuthorN/A
AuthorRangvimal Gani, Mafatlal Zaverchand
PublisherMukti Vimal Jain Granthmala
Publication Year1937
Total Pages204
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy