________________
Mआश्रवे
वधस्वरुपम्
द्धम्मो १७ णिप्पिवासो १८ णिक्कलुणो १९ निरयवासनिधणगमणो २० मोहमहब्भयपयट्टओ २१ मरणवेमप्रश्नव्याक
णस्सो २२ पढम अहम्मं अव्वयस्स ॥१॥ रण ज्ञान वि. दृचि
पापप्रकृतीनां बन्धकत्वात् पापः १ । क्रोधोत्कटत्वात चण्डः २ । तीवरसपरिणमनत्वात् रुदः ३ । द्रोहकारिता क्षुद्रः ।। ॥५॥४सहसा अविचार्य कार्यत्वात् साहसिकः ५। अनायम्लेंच्छादिभिराचरितत्वादनार्यः ६ । निर्गता घृणा-करुणा पापजुगुप्सा इति
निघृणः ७ । नृसंशो निःशूकः श्लाघाऽनाशंसकः ८ । महाभयहेतुत्वात् महाभयः ९। प्रतिपाणिनां भयनिमित्तत्वात प्रतिभयः १० । अतिभयं-एतस्मात् अन्यत् भयं नास्ति 'मरणसा नत्थि भयमिति' वचनात् ११।भापनक:-चित्तद्विगत्वात् ॥१२॥ त्रासकाअकस्माद्भयविधानात् ॥१३॥ अनार्योपेतत्वात् अनार्यः ॥१४॥ चित्तविप्लवकारित्वात् उद्वेगकरः ॥१५॥ चकारः समुचये । निर्गता परमाणरक्षाऽपेक्षा वान्छा आकांक्षा यस्मिन् सः निरपेक्षः ॥१६॥ निर्गतः श्रुत वारियर्मात् इति निर्मः ॥१७॥ निर्गतः पिपासा वध्यं प्रति स्नेहः परमाणिषु जीवितव्यतृषाऽपि नास्ति ॥१८॥ निर्दयत्वात् निःकरुणः ॥१९॥ नरकः स एव आवासः तत्र, निधन-मरणं तत्र गमन-पापणं पर्यवसानं यस्य स नरकावासनिधनगमनः ॥२०॥ मोहो अज्ञानं तदेव महद्भयं तत्पवर्तकः कचिन प्रवर्द्धक इति पाठः ॥२१॥ मरणेन हेतुना देहिनां वैमनस्य दीनमनःकारकः ॥ २२ ॥ प्रथमं आयं मृषावादादिद्वारापेक्षया नतु प्रवाहाऽपेक्षया अनाद्यपर्यवसानत्वात् आद्यं आश्रवद्वारं इत्यर्थः ।
अधर्मस्य अव्रतस्य इमानि विशेषणानि यथादृशं इति द्वारं व्याख्यातं, यन्नामेति द्वारं व्याख्यानयनाहइमाणि नामधेज्जाणि [तस्स य नामाणि इमाणि] गोण्णाणि होति तीसं, तं जहा-पाणवहं १ उम्मूलणा