________________
यणियं एगच्छत्तं ससागरं भुंजिऊण वसुह, नरसीहा, नरवई, नरिंदा, नरवसभा, मरुयवसभकप्पा, अब्भहियं रायतेयलच्छीए दिप्पमाणा, सोमा,रायवंसतिलगा रवि-ससि-संख-वरचक्क-सोत्थिय-पडाग-जव-मच्छ-कुम्मरहवर-भग-भवण-विमाण-तुरय-तोरण-गोपुर-मणिरयण-नंदियावत्त-मुसल-णंगल-सुरइयवरकप्परक्खद्वात्रिंशत् सहस्राणि द्वात्रिंशद्बद्धनाटकानि, त्रिलक्षाणि भोजनस्थानकानि, द्वात्रिंशत्कोटयः कुलानि, एककोटिगोकुलानि, कोटिहलानि, अष्टादश श्रेणयः, प्रश्रेणयश्चाष्टादश, श्रेष्ठि-सार्थवाह-माडम्बिक-महत्तर-अङ्गारक्षक-स्थगिकादित्त-सौविदल्ल-महामल्ल-मल्ल-प्रतीहारमहामात्राचारोह-सारथि-कथक-नर्तक-दूतादयोऽनेककोटिसंख्याः, गङ्गासिन्धुदेव्यौ, खण्डमपात-तमिस्राद्विगुहादेव्यौ, मागधवरदाम-प्रभासतीर्थत्रयसुराः, हिमगिरिऋषभकुटाधिष्ठायको सुरौ ॥ इत्यादि चक्रिऋद्धिस्वरूपं ज्ञेयम् ॥
तादृशी स्तिमितां-निश्चलां निर्भयत्वेन स्थिरजनाश्रितां-भृतामित्यर्थः, मेदिनी-यां पृथवीं एकमेव छत्रं यत्र सा तां एकराजत्वमिव, ससमुद्रान्तां यावत् चतुर्दिशं तां भुक्त्वा पालयित्वा परेभ्यः, वसुधा पृथ्वी, अत्र हिमवन्तं सागरंतं धीरो भोत्तूण भा. रहवासमिति, अत एव नरेषु सिंहा:-शूरत्वात् , नरपतयस्तत् स्वामित्वात् , नरेन्द्रास्तेषां मध्ये ईश्वरत्वात् , अङ्गीकृतकार्यभारनिर्वाहकत्वात् नरवृषभाः, मरुद्वृषभकल्पाः, मरुतो देवता-नाग-भूत-यक्षाः वृन्दारकास्तेषु वृषभकल्पाः, तथा स्वदेशोत्पन्नगवादिरत्नभो
ग्यत्वावृषभकल्पाः, अभ्यधिकं-अधिक राजतेजोलक्ष्म्या दीप्यमानाः, सौम्या अदारुणा नीरुजा वा, राजवंशतिलकास्तन्मण्डनभूताः। है रविः-सूर्यः, शशी-चन्द्रः शङ्खस्त्रिरेखः, वर-प्रधानं यच्चक्र, स्वस्तिकः, पताकाः-ध्वजाः, यवाः-मध्यपृथुला उभयतस्तीक्ष्णाः,
१ साधीओ भाषा