SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ ४ चक्रवर्ति प्रश्नव्याक रण ज्ञानवि० वृत्तिः वर्णनं 15HRESS ॥६८॥ मिगवति-भद्दासण-सुरूचि-थूभ-वरमउड-सरिय-कुंडल-कुंजर-वरवसभ-दीव-मंदर-गरुल-ज्झय-इंदकेउ-| दप्पण-अट्ठावय-चाव-बाण-नक्खत्त-मेह-मेहल-वीणा-जुग छत्त-दाम-दामिणि-कमंडलु-कमल-घंटा-वरपो. त-सूइ-सागर-कुमुदागर-मगर-हार-गागर-नेउर-णग-णगर-वइर-किन्नर-मयूर-वररायहंस-सारस-चकोर | मत्स्याः -मीनाः, कूर्माः कच्छपाः, रथवरः-प्रधानस्यन्दनः, भगो-योनिः, भवनं-गृहं, विमानं-देवगृहं वैमानिकानां, तुरगः-अश्वः, तोरणं गोपुरं च प्रसिद्धानि, मणिश्चन्द्रकान्तादि रत्नानि-कर्केतनादीनि, नन्द्यावों-नवकोणकस्वस्तिका, मुशलं-कगखण्डनं, लागलं देवहलं वा, सुष्टु रचितः कृतो वरः प्रधानो यः कल्पद्रुमः, मृगपतिः-सिंहः, भद्रासनं-सिंहासनं, सुरुचिः-आभरगविशेषः, स्तूपः, वरः-प्रधानो मुकुटः, मुक्तावली, कुण्डल-कर्णाभरणं, कुञ्जरो-हस्ती, वरवृषभः-प्रधानगौः, द्वीपो-जलान्तस्तटं, मन्दरो-मेरुः, गरुडःसुपर्णः, ध्वजो-लघुपताका, इन्द्रमहोत्सवयष्टिः, दर्पण:-आदर्शः, अष्टापदं-द्युतफलकं, कैलाशः पर्वतविशेषो वा, चापं-धनुः, बाणः | शरः, नक्षत्रं-तारकः, मेघो-धनः, मेखला-कांची, वीणा-तंत्री, युगं-खट्वाइं, छत्र-आतपवारणं, माला-त्र, दामिनी-आश-12 रीरावलम्बिनी माला, कमण्डलु:-कुण्डिका, कमलं-पन, घंटा प्रधानपोतः-प्रवहणं, सागरः-समुद्रः, शूची-सीवनोपकरणं तदाकारं | भूषणं वा, [सागरः समुद्रः] कुमुदवनं कुमुदाकरः, मकरा:-मत्स्याः , हारः प्रतीतः, गागरत्ति स्त्रीणामाभरणविशेषः गगरीकलशोवा, नू पुरं-पादाभरणं, नगः पर्वतः, नगरं-भूरिनरावासः, वज्र, किंनरो-वाद्यविशेषो देवविशेषो वा, मयूरो-बहिः, प्रधानराजहंसः, | सारसः-क्रौञ्चः, चकोरः पक्षी, चक्रवाको द्वन्द्वचरः एतेषां यस्मिथुनं-युग्मं, चामरं-वालव्यजनं, खेटकं-फलकं,पव्वीसको-वाद्यविशेषः, १ सुरूवि २ थुम इति भाषा ३ घंट इति भाषा ४ चक्वा भाषा ५ खेहुं भाषा SISUS ॥६८॥
SR No.600367
Book TitlePrashnavyakarana Sutra
Original Sutra AuthorN/A
AuthorRangvimal Gani, Mafatlal Zaverchand
PublisherMukti Vimal Jain Granthmala
Publication Year1937
Total Pages204
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy