SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ -चक्कवागमिहुण - चामर - खेडग - पव्वीसग - विपंचि-वरता लियंट-सिरियाभिसेय- मेइणि-खग्गंकुस - विमलकलस- भिंगार - वद्धमाणगपसत्थउत्तमविभत्तवरपुरिस लक्खणधरा, बत्तीसं वरराय सहस्साणुजायमग्गा, चउसट्ठिीसहस्सपवरजुवतीण णयणकंता, रत्ताभा, पउमपम्ह कोरंटगदाम चंपकसुतयवरकणकनिहसवन्ना, सुवण्णा, सुजायसव्वंगसुंदरंगा, महग्घवरपट्टणुग्गय-विचित्तरागएणिमेणिणिम्मिय - दुगुल्लवरचीणपट्टको सेज्ज-सोणीसुत्तकवि विपञ्ची - सप्ततन्त्री वीणा, प्रधानं तालवृन्तं, लक्ष्म्याः अभिषेकः, मेदिनी - पृथ्वी, खङ्गः - असिः, अङ्कशो- हस्तिशिक्षणशस्त्रं, निर्मल:| उज्वलः कलशः, भृङ्गारस्तदेव प्रतिष्ठान युक्तः, वर्द्धमानकं - पुरुषारूढः पुरुषो वा शरावसंपुढं, प्रशस्तानि - उत्तमानि माङ्गल्यानि विभक्तानि वराणि - प्रधानानि पुरुषाणां लक्षणानि तानि धारयन्ति ये ते । द्वात्रिंशता राजवराणां सहस्रैः अनुयातो - अनुगतो मार्गो येषां ते तथा । चतुःषष्टिप्रधानयुक्तीनां नयनकान्ता - लोचनाभिरामाः परिणयनभर्त्तारो वा रक्ता-लोहिता आभा - कान्तिर्येषां ते । पद्मगर्भः कोरटकदाम - कोरण्टकाऽभिधानपुष्पत्रक्, चम्पकः- पुष्पविशेषो, सुतप्तवरकनकस्य यो निकषो- रेखा स तथा तत एतेषामिव वर्णो येषां | ते, तथा सुष्ठु शोभनो वर्णो येषां ते तथा, सुष्ठु निष्पन्नानि सर्वाङ्गेन- सर्वप्रकारेण सुन्दराणि - शोभनानि अङ्गानि - अवयवा येषां ते । तथा महार्घाणि महामूल्यानि प्रधानक्षेत्रोत्पन्नानि - पत्तननिष्पन्नानि, विविधरागाणि, एणी - हरिणी प्रेणी च तत्प्रधाना जातिविशेषा | मृगी तच्चर्मवत् मृदुनि यानि दुकूलानि वल्कलवस्त्राणि वा तच्चर्मजातानि, तथा दुकुलो - वृक्षविशेषः तस्य वल्कलं-त्वचं लात्वा उदूखले, जलेन सह कुट्टयित्वा - चूर्णीकृत्य सूत्रीकृत्य वूयन्ते तानि दुकूलानीत्युच्यन्ते, वरचीनान्यपि तान्येव वल्कलवृक्षस्यैव यानि अभ्यन्तरत्व१ वींजणो भाषा २ हीर इति भाषा
SR No.600367
Book TitlePrashnavyakarana Sutra
Original Sutra AuthorN/A
AuthorRangvimal Gani, Mafatlal Zaverchand
PublisherMukti Vimal Jain Granthmala
Publication Year1937
Total Pages204
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy