________________
प्रश्नव्याक
रण ज्ञानवि० वृत्तिः
॥६९॥
***
6
भूसियंगा, वरसुरभि - गंधवरचुण्णवासवरकुसुमभरियसिरया, कप्पियछेयायरियसुकयरइतमालकडगंगयतुडि| यपवर भूसणपिणद्धदेहा एकावलिकंठसुरइयवच्छा पालंबलंबमाणसुकयपडउत्तरिज्जमुद्दियापिंगलंगुलिया, उज्जलने वत्थरइयचेलगविरायमाणा, तेएण दिवाकरोव्व दित्ता सारयनवत्थणिय महुरगंभीरनिद्धघोसा, उत्पन्नसमत्तनिर्मितानि - निष्पाद्यमानानि सूक्ष्मतरकोमलानि भवन्ति, तथा चीनदेशोत्पन्नानि चीनानीत्युच्यते, षट्टसूत्रमयानि पट्टानि कुत्रापि वाचनान्तरे निर्मितस्थाने क्षौमिक इति पाठस्तत्र क्षौमिकानि - कार्पासिकानि वृक्षेभ्यो निर्गतानि इति अन्ये, अतसीमयानीत्यपरे इति बृहद्वृत्तिकारः कौशेयाकारोद्भवानि कौशेयकानि यानि वस्त्राणि तथा श्रोणिसूत्रकं - कटिसूत्रकं तेन भूषितं शोभितं अङ्गं येषां ते तथा । प्रधानमनोज्ञपुटपाकलक्षणाः सुरभयो गन्धास्तादृशः चूर्णवासश्चन्दनादीनां पिष्टं वरकुसुमानि मालत्यादिप्रतीतानि तैर्भरितानि -भूतानि वा शिरांसि मस्तकानि येषां ते तथा । कल्पितानि - रचितानि छेकै - दक्षैः कृतानि आर्यजनपरिधानयोग्यानि, शिल्पिना सुष्ठु कृतानि रतिदानि-सुखकारीणि तादृशानि माला - आभरणविशेषः, कटकानि वलयानि कङ्कणानि, कुण्डलानीत्यपि पाठः, अङ्गदानि - भुजाभरणानि त्रुटिता बाहुरक्षिका प्रवरभूषणानि च मुकुटादीन्येव भूषणानि तैः पिनद्धं व्याप्तं देहं येषां ते तथा । एकावलीस्त्वेकसरिको हारः, कण्ठे-गले सुष्ठु रचितः - परिहितः वक्षसि-हृदये येषां ते तथा । प्रालम्बं झुमणकं तद्वत् प्रलम्बमानो-लम्बायमानः सुकृतः - सुरचितः पटः - परिधानार्हशाटिकाविशेषः उत्तरीयकं उपरिकायवस्त्रं, मुद्रिका - अङ्गुल्याभरणं तैः कृत्वा पिंगला पीतछायिकाऽङ्गुलयो येषां ते तथा, सर्वत्र पदे कर्मधारयो ज्ञेयः । उज्वलः - निर्मलः नेपथ्यो- वेषः रतिदः सुखकृतरचितो वा, चिल्लगत्ति वस्त्राभरणं वा
१ कणदोरो इति भाषा २ उत्तरासण इति भाषा
अधर्मद्वारे | चक्रवर्त्ति
वर्णनं
सू-१५
॥६९॥