________________
रयणचक्करयणप्पहाणा, नवनिहिवइणो, समिद्धकोसा, चाउरंता, चाउराहिं सेणाहिं समणुजातिजमाणमग्गा, | लीन चिल्लगं ज्ञेयं तैः शोभमानं वा तदेव राजमानं-दीप्तमानं येषां ते तथा। तेजसा कृत्वा दिवाकर इव दीप्ताः-मासुराः। शरत्का
लोत्पन्नं नवं उत्पद्यमानास्वथं यत् स्तनितं मेघगर्जितं तद्वत् मधुरः-श्रोत्रसुखकृत् गम्भीरो भूरिकालस्थायी स्निग्ध-स्नेहल इष्टतरो | घोषः-खरो येषां ते तथा । वाचनान्तरे सागरनवे वरसागरनिनाया दृश्यते । उत्पन्नानि-प्राप्तानि समस्तरत्नानि तैःप्रधानाः, रत्नानि चतुर्दश तद्यथा
'सेणावइ १ गाहावइ २ पुरोहिय ३ तुरग ३ वडई ५।
___ गय ६ इत्थी ७चकं ८ छत्तं ९ चम्म १० मणि ११ कागणि १२ खग्ग १३ दंडोय १४ ॥१॥ चतुर्दश रत्नानि पुनः सेनापत्यादीनि । तत्र सेनापतिर्गङ्गासिन्धुपरपारविजयसमर्थः परैरप्रतिहतशक्तिः ॥१॥ गृहपतिहोचितशाल्यादिसर्वधान्यानां फलानां शाकानां च तत्कालमेव कर्ता सकलचक्रिसैन्यस्यापि पुरयिता च प्रस्तावे ॥२॥ पुरोधाः सर्वक्षद्रोपद्रवशांतिकृत् ॥३॥ गजवाजिनौ प्रकृष्टवेगपराक्रमौ ॥४॥५॥ वर्धकिरवसरे सत्त्वरमेव समग्रसार्वभौमसैन्यस्याऽपि यथा | विलोक्यमानभवनविरचनाद्यलंकर्मीण उन्मग्ना-निमग्नायुग्मनिम्नगासुगमपद्याकृच्च ॥६॥ स्त्रीरत्नं सर्वातिशायिकामसुखनिधानं ॥७॥ चक्रं सहस्रारं व्यामप्रमाणं सर्वायुधप्रधानममोघं च ॥८॥ ब्याममात्रं छत्र प्रभुहस्तस्पर्शात् द्वादशयोजनविस्तारि बैताढयोत्तरभाग-4 वतिम्लेच्छानुरोधि मेघकुमारोपसृष्टवारिधारानिवारि नवनवतिसहस्रकाञ्चनशलाकाग्रथितं काञ्चनमयोद्दण्डदण्डमण्डितं, बस्तिपदेशे
१ मुद्रित प्रवचनसारोद्धारपृष्ठ ५० तमे न्यस्तगाथाविवरणमेतद्
SAKAALCHIROSCALA