SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ प्रश्नव्याकरण ज्ञान-1 वि० वृत्तिः ॥७ ॥ पञ्जरविराजितं अर्जुनाभिधानप्रधानपाण्डुरस्वर्णप्रत्यवस्तृतपृष्ठदेशं तपनातपवातवृष्टयादिदोषनाशकं च ॥९॥ चर्म द्विहस्तप्रमितं वैता. ६ अधर्मद्वारे ढयपर्वतोत्तरदिग्वति म्लेच्छकारिताऽतुच्छजलदवृष्टौ स्वामिकरामर्शात द्वादशयोजनविस्तृतं व्योम्नि स्थितमुपरि छत्ररत्नाच्छादित चक्रवर्तिसकलचक्रिसेनाजनानां वसुधारावदाधाररूपं प्रातरुप्तापराह्नः निष्पाद्यमानशाल्याद्युत्पत्तिनिमित्तं च ॥१०॥ मणिरत्नं चतुरङ्गुलप्रलम्ब 18 वर्णन द्वयङ्गुलपृथुलं वैडूर्यमयं व्यस्रं षडंशं छत्रतुम्बस्थं हस्तिस्कन्धस्थं च द्वादशयोजनानि प्रकाशयति, क्षुद्रोपद्रवान् विद्रावयति, हस्तस्थे । सू-१५ तस्मिन् स्थितयौवनः स्यात् अवस्थितकेशनखश्च ॥११॥ काकिणीरत्नं अष्टसौवर्णिकं चतुरङ्गुलं समचतुरस्रं सर्वविद्यापहारि तिमिस्राखण्डप्रपातागुहयोर्द्वादशयोजनावधितिमिरहरं चक्रिणा रजन्यां सैन्यान्तरन्यस्तं सूर्यवत् प्रकाशकरं चक्री च तिमिस्रागुहायां पूर्वपश्चिमभित्योः प्रत्येकं योजनान्तराणि पञ्चधनुःशतायामविष्कम्भाणि योजनं यावद्द्योतकानि चक्रनेम्याकाराणि वृत्तानि गोमत्रिकाक्रमेगैकस्यां भित्तौ पञ्चविंशतिः, परस्यां भित्तौ चतुर्विंशतिः एवं एकोनपञ्चाशतं मण्डलानि तेन काकिणीरत्नेन खटिकावत् सुखोल्लेखेन लिखति भरताऽपरार्द्धदिग्विजयाय यावत् चक्री तावत्तान्येव तिष्ठन्ति, गुहाऽपि च तावदिवोद्घाटा तिष्ठति, एवं खण्डप्रपातगुहायामपि ज्ञेयं ॥१२॥ खड्गो द्वात्रिंशदङ्गुलप्रमाणः संग्रामेऽप्रतिहतशक्तिः ॥१३॥ दण्डरत्नं रत्नमयं पश्चलताकं वज्रसारं व्यामप्रमाणं शत्रुसे| नावित्रासकं विषमोन्नतभूमिभागसमत्वकारकं शांतिकरं मनोरथपूरकं सर्वत्राऽप्रतिहतं योजनसहस्रमप्यधः प्रविशति ॥१४॥ चतुर्दशाऽपि चैतानि प्रत्येकं यक्षसहस्राधिष्ठितानि, एषु च सेनापत्यादीनि सप्त पञ्चेन्द्रियाणि, चक्रादीनि सप्तैकेन्द्रियाणि पृथ्वीरूपाणि ।। इति चतुदेशरत्नस्वरूपं लेशतो लिखितं विस्तरस्तु ग्रन्थान्तरादवसेयः । निधिस्वरूपप्रतिपादका गाथाश्येमाः जम्बूदीपपन्नत्तीप्रवचनसारोद्धारगता:- ॥७॥ नवनिधिपतयः, निधयश्चैवं
SR No.600367
Book TitlePrashnavyakarana Sutra
Original Sutra AuthorN/A
AuthorRangvimal Gani, Mafatlal Zaverchand
PublisherMukti Vimal Jain Granthmala
Publication Year1937
Total Pages204
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy