SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ नेसप्पे १ पण्डुयए २ पिंगल ए ३ सव्वरयणे ४ तहा महापउमे ५ काले य ६ महाकाले ७ माणवग ८ महानिही संखे ९। ग्रन्थान्तरे संस्कृतभाषया श्लोको यथा महापद्मश्च १ पद्मश्च २, शङ्को ३ मकरकच्छपी ४-५। मुकुन्द ६ कुन्दनीलाश्च ८, खर्बश्च ९ निधयो नव ॥१॥ इति नेसप्पंमि निवेसा गामागरनगरपट्टणाणं च । द्रोणमुहमडंयाणं खंधावाराण गिहाणं च ॥२॥ गणियस्स य गीयाणं, माणुम्माणस्स जं पमाणं च । धन्नस्स य बीयाणं, उप्पत्ती पंडुए भणिया ॥३॥ सव्वा आहरणविही, पुरिसाणं जा य जा य महिलाणं । आसाणय हस्थीण य, पिंगलगनिहिम्मि सा भणिया॥ रयणाई सव्वरयणंमि चउदस पवराइं चक्कवट्टीणं । उप्पज्जंति एगिदियाइं पश्चिंदियाइं च ॥५॥ चक्कासिछत्तदंडा, आउहसालाई हुंति चत्तारि। चम्म-मणी-कागिणी-निही, सिरिगेहे चक्किणो हंति ॥६॥ सेणावइ गाहावई, पुरोहिओ वड्डइओ नियनयरे । थीरयणं रायकुले, वेयड्डगिरिओ करितुरया ॥७॥ वत्थाण य उप्पत्ती, निप्फत्ती चेव सव्वभत्तीणं । रंगाण य धाऊणय सव्वा एसा महापउमे ॥८॥ काले कालन्नाणं, भव्वपुराणं च तेसुवि वंसेसु । सिप्पसयं कम्माणि य, तिन्नि पयाए हियकराइं ॥२॥ १ मुद्रित प्रवचनसारोद्धारपृष्ठाङ्क५१तमन्यस्तनवनिधिस्वरूपविवरणतोकिञ्चित्संगृहितं ग्रन्थसारेण
SR No.600367
Book TitlePrashnavyakarana Sutra
Original Sutra AuthorN/A
AuthorRangvimal Gani, Mafatlal Zaverchand
PublisherMukti Vimal Jain Granthmala
Publication Year1937
Total Pages204
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy