________________
प्रश्नव्याकरण ज्ञानवि० वृत्तिः
| अधर्मद्वारे नवनिधि वर्णनं
॥७
॥
HAIॐॐॐ4%A1
लोहस्स य उप्पत्ती, होइ महाकालिआगराणं च । रूप्पस्स सुवण्णस्स य, मणि-मोत्तियसिलपवालाणं ॥१०॥
जोहाण य उप्पत्ती आवरणाणं च पहरणाणं च । सव्वा य जुद्धनीई माणवगे दंडनीई य ॥११॥ . नदृविही नाडयविही, कव्वस्सय चउव्विहस्स निष्फत्ती।संखेमहानिहिम्मि उ, तुडियंगाणं च सव्वेसिं ॥१२॥ चक्कट्ठपइट्ठाणा, अट्ठस्सेहा य यनव य विक्खंभे । बारस दीहा मंजससंठिया जण्हवीई मुहे ॥१३॥ वेरुलियमणिकवाडा, कणगमया विविहरयणपडिपुण्णा । ससिसूरचक्क लक्षण, अणुसमवयणोववत्तीया ।। पलिओवमट्टिईया निहि सरिनामा य तत्थ खलु देवा । जेसिं ते आवासा, अक्किजा आहिवचा य ॥१५॥ .. एतासां किश्चित् क्रमात् व्याख्या
नैसप्पैनवस्सु निधिषु कल्पपुस्तकानि शाश्वतानि सन्ति तेषु च विश्वस्थितिराख्यायते, तत्र यस्मिन्निधौ यदाख्यायते तत्तदाहदशकुलसाहसिको ग्रामः सन्ति बुझ्यादिगुणानिति ग्रामः, आकरो-यत्र लवणादि उत्पद्यते, नगर-राजधानी कररहितं वा, पत्तनजलपथस्थलपथयोरेकतरयुक्तं, द्रोणमुखं-जलपथस्थलपथयुक्तं, मडम्ब-अर्धतृतीयगव्युतान्तर्गामान्तररहितं स्कन्धावारः कटकनिवेशनं च शब्दात् आपणादीनां ग्रामादीनां च स्थापनमन्ये कुर्वन्ति व्याख्यानं-यदुक्तं
ग्रामो वृत्त्यावृतः स्यान्नगरमुरुचतुर्गोपुरोभासिशोभ, खेटं नद्यद्रिवेष्टयं परिवृतमभितः कटे पर्वतेन । ग्रामैर्युक्तं मडम्बं दलितदशशतैः पत्तनं रत्नयोनिद्रोणाख्यं सिन्धुवेलावलयितमथ सम्बाधनं चाद्रिशृङ्ग॥१॥ गणितस्य दीनारपुगफलादिलक्षणस्य गीतानां खरपाटवकरणादीनां प्रबन्धानां, मानं सेतिकादि तद्विषयं यत्तदपि मानमेव धान्यादि
॥७
॥