________________
अधर्मद्वारे
सू-१२
प्रश्न व्याक
| अफलवंतका य सुद्धविय उज्जमंता, तद्दिवसेसुज्जुत्तकम्मकयदुक्खसंठवियसिथपिंडसंचया पक्खीणदव्वसारा, रण ज्ञान- निच्च अधुवधणधण्णकोसपरिभोगविवज्जिया, रहियकामभोगपरिभोगसब्वसोक्खा, परसिरिभोगोवभोगनिवि० वृत्तिः । | इत्यर्थः, यदुक्तं--
यस्यास्तिस्य मित्राणि, यस्यार्थास्तस्य बान्धवाः। यस्यार्थाः स पुमान् लोके, यस्यार्थाः स च पण्डितः॥१॥ ॥६॥
राज्ये सारं वसुधा, वसुन्धरायां पुरं पुरे सौधां । सौधे तल्पं तल्पे वराङ्गनाऽनङ्गसर्वस्वमिति ॥२॥ लोकसारता अर्थकामयोरिति । सुष्टु अपि सम्यग्तया उद्यमवन्तो-यतमानाः उक्तं च--
यद्यदारभते कर्म, नरो दुष्कर्मसञ्चयः। तत्तद्विफलतां याति, यथा बीजं महोषरे ॥१॥ तेषु तेषु दिवसेषु उद्युक्तैः-उद्यमवद्भिः सद्भिः कर्मणा व्यापारेण कृतेन यो दुःखेन-कष्टेन संस्थापितो-मीलितः, सिक्थानां पिण्डस्तस्याऽपि सञ्चये पराः-प्रधाना येते तथा, पुनः कीदृशाः १ एतावता पर्युषितकदशनसंग्रहपरा आयतिसमये तादृशाशनाऽलाभादित्यर्थः, क्षीणद्रव्यसाराः । नित्यं-सदा अध्रुवाणां-अस्थिराणां धनानां-गणिमादिचतुर्दानां धान्यानां शाल्यादीनां कोशस्तदाश्रयः-भाण्डागारः तेषां स्थिरत्वेऽपि तत्परिभोगवर्जिताः । तथा रहिता-विरहिताः कयोः कामयोः-शब्दरूपयोः भोगानां च गन्धरसस्पर्शानां परिभोगे-आसेवने यत्सौख्यमानन्दो यैस्ते तथा । परेषां श्रियो लक्ष्म्यस्तासां भोगोपभोगस्तयोर्यत् निश्राणं-निश्रा तस्य मार्गणपरागवेषणपराः एतावता मृतकद्रव्येच्छवः, अथवा परसक्तवस्तुप्रापणेच्छवः सकृदेव भुज्यते इति भोगः, अन्नस्रगादिकः पुनः पुनः भुज्यते १ वराङ्गनास्वपि धन