________________
परिवयंता, इह य पुरेकडाई कम्माइं पावगाइं विमणासो सोएण डज्झमाणा, परिभूता होति । सत्तपरिवजिया है य छोभा-सिप्पकला-समयसत्थपरिवज्जिया, जहाजायपसुभृया, अवियत्ता, णिचनीयकम्मोवजीविणो, लोय
कुच्छणिज्जा, मोघमणोरहा, निरासबहुला, आसापासपडिबद्धपाणा, अत्थोपायाणकामसोक्खे य लोयसारे होति। ल्पं तादृशैः कृतं कुक्षेः उदरस्य पुरः पूर्तियैस्ते तथा, परसम्बन्धिनं-परसत्कं प्रेष्यन्तः-पश्यन्तः कमित्याह ? ऋद्धिः-सम्पत् सत्कारः पूजा भोजनं-अशनं एतेषां ये विशेषा-विविधाः प्रकाराः तेषां यः समुदयः उदयवत्तित्वं तस्य यो विधिविधान-अनुष्ठानं स तथा तं। निन्दन्तो जुगुप्समानाः, आत्मानं पुनः कृतांतं च दैवं-भाग्यं च विलापयन्तः कानि परिदेवितानीत्याही इहैवमक्षरघटना-इह संसारे वा
पुराकृतानि पूर्वजन्मोपार्जितानि-कर्माणि, इह जन्मनि पापकानि-अशुभानि, विमनसो-दीनाः शोकेन दह्यमानाः प्राप्त गते शोकः अप्राप्ते ६ प्रार्थनाऽभिलाषः शोकः, परिभूताः भवन्तीति योगः । सत्त्वपरिवर्जिताः छोभत्ति निस्सहायाः क्षोभणीया वा कुत्राऽपि छलत्ति पाठः,
शिल्प-चित्रादि कला धनुर्वेदादिःसमयशास्त्रं-जिनबौद्धादिसिद्धान्तशास्त्रं एभिः परिवर्जिताः। यथाजातपशुभूताः शिक्षाभरणादिवर्जितबलीवर्दादिसाः , निर्विज्ञानत्वादिसाधात्, अप्रतीत्युप्तादका अवियत्ता इत्यर्थः, नित्यं नीचानि-अधमजनोचितानि कर्माणि उपजीवन्ति तैर्वृत्तिं कुर्वन्ति ये ते तथा, लोककुत्सनीयाः-लोकगर्हणीयाः चौराः । मोघा-निःफला मनोरथा अभिलाषा येषां ते तथा, मोहमणो रहा पाठेतरमाह अज्ञानमयत्वात् मोहकाराभिलाषा इत्यपि, निराशा:-अप्राप्तत्वात तदेव निर्गतेष्टफलरूपं येषां ते तदेव बहुलं येषां ते | तथा । आशापाशेषु प्रतिबद्धाः इच्छापाश एव बन्धनं येषां ते तथा, तदेव प्राणा येषां ते तथा । अर्थोपादानं-द्रव्योपार्जनं, कामसौ
ख्यं इन्द्रियाजातं ते, द्वे लोकसारे-लोकप्रधाने भवन्ति अर्थकाम एव लोके मान्यं भवति, ते द्वे प्रति अफलवन्तः-अप्राप्तकामसुखा