SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ स्साणमग्गणपरायणा, वरागा, अकामिकाए विणेति । दुक्खं व सुहंणेव निव्वुर्ति उवलभंति, अच्चतविपुलदुक्खसयसंपलित्ता परस्स दव्वेहिं जे अविरया एसो सो अदिण्णादाणस्स फलविवागो इहलोइओ, पारलोइओ, अप्पसुहो, बहुदुक्खो, महन्भओ बहुरयप्पगाढो, दारुणो, ककसो, असाओ, वाससहस्सेहिं मुञ्चति, न य अवेयस उपभोगः-अङ्गनावस्त्रगृहादिकः यतः १सइ भुजइत्ति भोगो, सो पुण आहारपुप्फमाइयो, उवभोगो पुणो ण उवभुज वत्थनिलयाइ॥१॥ वराकास्तपखिनः कदापि अमिलनात्, अकामिकया-अनिच्छया विनयन्ति-प्रेरयन्ति दुःखं अतिवाहयन्तीत्यर्थः । किं तत् दुःख-असुखमित्याह-नैव सुखं नैव निर्वृत्ति-स्वास्थ्यं उपलभन्ते-प्राप्नुवन्ति, अत्यर्थ-विपुलं-विस्तीर्ण यतदुःखं-खमनोरथाऽसंप्राप्ति परमनोरथापूर्णप्राप्तिरूपं असुखं तेषां शतसहस्रं तेन संप्रदीप्ता-ज्वलिताः तादृशाः सन्तो नैव सुखं लभन्ते परद्रव्यैः कृत्वा । पुनः कीदृशाः ? ये अविरताः अदत्तादानात् एषः विवक्षितः अदत्तादानस्य अत उर्ध्व सूत्रं पूर्वव्याख्यातमस्ति परं स्थानाशून्यफलविपाकताहेतोः अतो लिख्यते ॥ इह लौकिकः, पारलौकिकश्च, अल्पसुखः, बहुदुःखः, महद्भयकृत, बहुपापकर्मप्रगाढो-व्याप्तः, दारुणो-भयकरः, कर्कशः--कठिनः, वर्षसहस्रैरपि मुच्यन्ते न तत् पापकर्म अवेदयित्वा हु निश्चितं अस्ति मोक्षो-निर्जरणारूपः कर्मणां वेदयित्वा मोक्षः एवममुना प्रकारेण आख्यातवान्, ज्ञानकुलनन्दनः महात्मा जिनः वीर इति प्रधाननाधेयः महावीरः कथितवान् अदत्तादानस्य महाश्रवस्य फलविपाक एतकं तृतीयं प्राणातिपात-मृषावादापेक्षया अदत्तादानं हरणं दहनं मरणं भयं कलुष-मालिन्यं त्रासनं अकस्माद्भयोत्पादकं परसत्कं भेसकृभुज्यते इति भोगः स पुनराहारपुष्पादिकः । उपभोगस्तु पुन पुनरुपभुज्यते वस्त्रनिलयादि ॥१॥
SR No.600367
Book TitlePrashnavyakarana Sutra
Original Sutra AuthorN/A
AuthorRangvimal Gani, Mafatlal Zaverchand
PublisherMukti Vimal Jain Granthmala
Publication Year1937
Total Pages204
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy