________________
प्रश्न व्याकन
8 इत्ता अस्थि उ मोक्खोत्ति, एवमाहंसु णायकुलनंदणो महप्पा जिणो उ वीरवरनामधेजो कहेसी य अदिण्णादारण ज्ञान- णस्स फलविवागं एयं तं ततियंपि अदिनादाणं हर-दह-मरण-भय-कलस-तासण-परसंतिकमेन्जलोभमूलं एवं वि० वृत्तिः जाव चिरपरिगतमणुगतं दुरंतं ॥ ततियं अहम्मदारं समत्तं तिबेमि ॥३॥ (सू० १२) ॥६॥
द्यन्ते भेदनीयलोभमूल एवं यावत् चिरपरिचितं अनन्तं दुरन्तमित्यादि पाठो ग्राह्यः, तृतीयं अधर्मद्वारं समाप्त। ब्रवीमिति कक्ष्यामि तीर्थकरोपदेशेन ज्ञात्वा स्वबुद्धयेति ज्ञेयं ॥
३अधर्मद्वारे चौरिकाफलं सू०१२
SCARICIAS
ॐॐॐॐk
॥इति श्रीदशमाङ्गस्य प्रश्नाव्याकरणनामरूपस्य तृतीया श्रवस्य विवरणमेतलिखितं समासेन॥
इति तृतीयं द्वारं व्याख्यातं तृतीयमध्ययनं ।
॥६२॥