SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ अथ चतुर्थमब्रह्माध्ययनम् RA+ Aॐॐॐ*** व्याख्यातं तृतीयमध्ययनं साम्पतं चतुर्थमारभ्यतेजंबू! अबभं च चउत्थं सदेवमणुयासुरस्स लोयस्स पत्थणिज्नं, पंकपणयपासजालभूयं, थीपुरिसनपुंसवेद अस्य चाऽयमभिसम्बन्धः-अत्र निर्देशानुक्रमेण अदत्तादानं प्रायोऽब्रह्मसक्तचित्ता विदधन्तीति अनेन सम्बन्धेनाऽऽयातस्य चतुर्थाध्ययनस्य अब्रह्माश्रवनामरूपस्याऽस्य यादृशादिपञ्चद्वारप्रतिपन्नस्येदमादिसूत्रम्&ा जम्बूरिति शिष्यामन्त्रणं अब्रह्म-अकुशलं कर्म चतुर्थ-प्राणातिपात-मृषा-अदत्तादानापेक्षया चतुर्थ तन्मिथुनमिति नामकं विवक्षितं । सह देवमनुजासुरैर्यो लोकः स तथा तस्य प्रार्थनीयं-अभिलषणीयं यतःहरिहरहिरण्यगर्भप्रमुखे भुवने न कोऽप्यसौ शूरः। कुसुमविशिखस्य विशिखान् अस्खलयत् यो जिनादन्यः॥१॥ 'नवि किंचि अणुन्नायं, पडिसिद्धं वावि जिणवरिंदेहिं । मोत्तुं मेहुणभावं जं विणा रागदोसेहिं ॥१॥ पङ्कः कर्दमो महान् पनकः स एव प्रतलः सूक्ष्मः तदेव पाशबन्धहेतुत्वात् जालभूतं जालसदृशं यतः१ नैव किञ्चिदनुसातं न च प्रतिषिद्धं वाऽपि जिनधरेन्द्रैः। मुक्त्वा मैथुनभावं यद् विना रागद्वेषाभ्यां
SR No.600367
Book TitlePrashnavyakarana Sutra
Original Sutra AuthorN/A
AuthorRangvimal Gani, Mafatlal Zaverchand
PublisherMukti Vimal Jain Granthmala
Publication Year1937
Total Pages204
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy