SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ प्रश्न व्याक रण ज्ञान वि० वृत्तिः ॥६३॥ चिंधं, तवसंजमवंभचेर विग्धं, भेदायतणबहुपमादमूलं, कायरकापुरिस सेवियं, सुयणजणवज्जणिज्जं, उड्डनरयति| रियतिलोकपइट्ठाणं, जरामरणरोग सोगबहुलं, वधबंधविघातदुव्विधायं दंसणचरित्तमोहस्स हे भूयं चिरपरि सन्मार्गे तावदास्ते प्रभवति पुरुषस्तावदेवेन्द्रियाणां, लज्जां तावद्विधत्ते विनयमपि समालम्बते तावदेव । भ्रूचापाकृष्टमुक्ताः श्रवणपथजुषो नीलपक्ष्माण एते, यावल्लीलावतीनां न हृदि धृतिमुषो दृष्टिबाणाः पतन्ति ॥ १ ॥ तथा स्त्रीपुरुष नपुंसक वेदानां चिन्हं - लक्षणं स्त्रियं प्रत्यभिलाषः पुंवेदः पुमांसं प्रत्यभिलाषः स्त्रीवेदः उभयं प्रत्यभिलापः नपुंसकवेदः, पुनः कीदृशं तपो - अन्नादित्यागः संयमो - अहिंसा ब्रह्मचर्यं तेषां विघ्नभूतं पुनः कीदृशं ? भेदस्य चारित्रजीवितनाशस्य आयतनानि - आश्रया ये बहवः प्रमादा- मद्यविकथादयस्तेषां मूलं तल्लक्षणं । आह किं किं ण कुणइ किं किं न भासए चिंतए वियन किं किं ? पुरिसो विसयासत्तो विहलंघलिउब्व मज्जेण ॥ १ ॥ इति वचनप्रामाण्यादिति कातराः-परीषहभीरवः अत एव कापुरुषाः कुत्सितनरास्तैः सेवितं यद्यपि धीः सेवितं तत्तु त्यागदृष्टा तदेवाऽऽह सुजनानां-पापविरतानां यो जनस्तस्य वर्जनीयं परिहरणीयं, ऊर्ध्वलोकस्सुरलोकः नरकलोकोऽधोलोकः तिर्यग्लोकस्तल्लक्षणं यत् त्रैलोक्यं तत्र प्रतिष्ठानं अवस्थितिः मैथुनस्येति ज्ञेयं, जरा-वयोहानिः मरणं - प्राणव्यपरोपणं प्रेत्यभवप्राप्तिर्जन्म रोगाः - ज्वरादयः शोकस्ते बहुला यस्मिन् तत् - १ किं किं न करोति, किं किं न भाषते चिन्तयत्यपि च न किं किम् ? । पुरुषो विषयासक्तो मत्त इव मद्येन ॥१॥ अधर्मद्वारे अब्रह्मनामानि सू-१३ ॥६३॥
SR No.600367
Book TitlePrashnavyakarana Sutra
Original Sutra AuthorN/A
AuthorRangvimal Gani, Mafatlal Zaverchand
PublisherMukti Vimal Jain Granthmala
Publication Year1937
Total Pages204
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy