________________
लोगगरहणिजा, मिचा असरिसजणस्स पेस्सा, दुम्मेहा, लोकवेदअझप्पसमयसुतिवज्जिया, नरा धम्मधुद्धिवि|यला अलिएण य तेणं पडझमाणा असंतएणय अवमाणण-पिढिमसाहिक्खेव-पिसुण-भेयण-गुरुबंधवसय*ण-मित्सवक्खारणादियाई अब्भक्खाणाइं बहुचिहाई पावेंति, अमणोरमाइं हिययमणदूमकाइं जावजीवं दुरुद्धराई
अणि?खरफरुसवयण-तजणनिन्भच्छणदीणवदणविमणा कुभोयणा, कुवाससा, कुवसहीसु किलिस्संता नेव इति नीचजननिषेविणोऽतएव लोकगर्हणीयाः निन्दनयोग्याः, भृत्याः अवश्यं परैर्भर्त्तव्याः, असमानशीललोकस्य प्रेष्याः-आदेश-18 कारकाः तथा द्वेष्याः-द्वेषस्थानं वा, दुर्मेधसो-दुर्बुद्धयः, लोकाभिमतं शास्त्र भारतादि वेदा-ऋग-यजुः सामादि, अध्यात्मश्रुतिःचित्तजयोपायप्रतिपादनशास्त्रं समयश्रुतिः-अईतां प्रवचनादिभिर्वजिताः-रहिताः एतादृशाः के ? इत्याह
नरा-मनुष्याः धर्मः सम्यग्धर्मादिः बुद्धि-निता तया विकलाः अलीकेन च-अलीकवादजनितकर्माग्निना तेन-कालान्तर| कृतेन दह्यमानाः, अनुपशान्तेन तेन असता वा-रागादिप्रवर्त्तनेन अपमानादि प्राप्नुवन्ति । तत्राऽपमान-मानभङ्गः, पृष्टिमांस
परोक्षे दोषाविर्भावनं, अधिक्षेपो-धिक्कारनिन्दाविशेषः, पिशुनैः खलैर्भेदन, प्रेमसम्बन्धस्य छेदनं, गुरु:-पूज्यपक्षः, बान्धवा-भ्रात्रा| दिस्नेहस्थानं, स्वजन-सम्बन्धीवर्गः, मित्र-प्रेमस्थानं एतेषां क्षारायमाणवचनेन पराभवं एतानि आदिर्येषां तानि तदादिकानि,
अभ्याख्यानानि-असदुषणाभिधानानि बहुमकाराणि लभन्ते प्राप्नुवन्ति । तानि कीदृशानि ? अमनोरमाणि-असमीचीनानि, हृदयमनसोश्च दुमगानि परितापकारीणि यानि तानि, जन्ममर्यादीकृत्य दुःखेन उद्धरणीयानीत्यर्थः । अनिष्टेन-अमुखकारिणा कठोरेण वचनेन यतर्जन रे दास ! पुरुषेण भवितव्यमित्यादिरुपेण यत् निर्भर्त्सन-अरे ! दुष्टकर्मकारिन् ! अपसर दृष्टिपथादि