SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ सू-७ प्रश्नव्याकन ते य दीसतिह दुग्गया, दुरंता, परवस्सा, अस्थमोगपरिचजिया, असुहिता, कुडियच्छविधीमच्छविधना, -खर अधर्मद्वारे फरुसविरत्तज्झामझुसिरा, निच्छाया, लल्लविफलवाया, असकतमसमया, अगंधा, अचेयणा, दुभगा, अकंता, IM मृषा विकाकस्सरा, हीणभिन्नघोसा, विहिंसा, जडवहिरमूयाय मम्मणा, अकंतविकवकरणा, णीया णीयजणनिसेविणो 8/ वादिनः ॥३८॥ भ्रमन्ति-भ्राम्यन्ति, भीमे रौद्रे भयंकरे दुर्मसिवसतिमुपमताः माताः सन्तः ते पाणिन इह-जीवलोके दृश्यन्ते कीदृशाः दुश्स्था-दुर्गताः दरिद्वार, दुरन्ताः दुःपर्यवसानसंसारपारं ममाता,परवशाः-पराधीनाः, अर्थो-द्रव्यं भोगो-अशनादि अर्था-M दुपभोगः स्त्रीयादि तैः परिवर्जिताः-रहिताः, अविद्यमानमुखाः अथवा अविद्यमानसुहृदः, स्फुटितच्छवि-विपादिकाविचर्चिका दिनिर्विकृतत्वचः, बीभस्सा-विकृतरूपाः, विच्छायवदनाः विवर्णाः-विरूपस्याः, खरः-कठिनः स्पर्शो येषां ते, क्वचिदपि स्थाने विगतरतयः अतएव ध्यामा:-अभासुरकान्तयः, अशुषिराः असारकायाः, निःच्छायाः गतप्रभाः, लल्ला-अव्यक्ता नि:कलवाचः अनादेयकृत्याः, न विद्यते संस्कृतं-संस्कारो येषां ते असंस्कृताः अनादरणीया जनैरिति शेषः, संस्कृतभाषावर्जिताः, असत्कृताः अविद्यमानसत्काराः, अतएव अमनोज्ञमन्धाः, अचेतना-विशिष्टचेतनाऽभावात्, दौर्भाग्यत्वेन दुर्भमाः, अकान्ता अमनोज्ञाः, काकMस्येव खरोस्पर्शो येषां ते काकस्वराः, हीमो-हस्वो भिन्नो धुर्घरोः घोषः-स्वरो येषां ते, अतएव विशेषेण हिंस्यन्ते जनैरिति विहिंसाः, जडा:-मूर्खाः, बधिराः-अकर्णाः, मकाः-वाग्रहीनाः, मन्मना:-अव्यक्तवाचः, अमनोज्ञानि विकृतानि करणानि-इन्द्रियाणि येषां | ते एवं सर्वपदेषु कर्मधारयसमासः, नीचाः जात्यादिभिः, नीचजातिकुलगोत्रकृत्यादिभिस्तादृशा ये जनाः पामरास्तान् प्रतिसेवन्ते १ जडवहिरन्धया य मम्मणा मुद्रितप्रती २ पामस्या फोडा इति भाषा. २ म्याउ इति भाषा. ३ अलहु हेवान भाषा. ॐॐॐॐॐ
SR No.600367
Book TitlePrashnavyakarana Sutra
Original Sutra AuthorN/A
AuthorRangvimal Gani, Mafatlal Zaverchand
PublisherMukti Vimal Jain Granthmala
Publication Year1937
Total Pages204
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy