SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ हओ,सुटटु छिन्नो भिन्नत्ति उवदिसंता एवं विहं करेंति, अलियं मणेण वायाए कम्मुणा य अकुसला अणज्जा अलियाणा अलियधम्मणिरया, अलियासु कहासु अभिरमता, तुहा अलियं करेत्तु होतिय बहुप्पयारं (सू०७) तस्स य अलियस्स फल विवागं अयाणमाणा वर्डेति, महन्मयं अविस्सामवेयणं दीहकालं बहुदुक्खसंकडं नरयतिरियजोणिं, तेण य अलिएण समणुबद्धा आइदा पुणन्भवंधकारे भमंति भीमे दुग्गतिवसहिमुवगया, & एवं उपदिशन्तः, एवंविधं नानाप्रकारं त्रिविधं-त्रिपकारं ता कुर्वन्ति अलीक--मृषाभाषणं सत्वोपघातहेतुतया भावतोऽलीक तत्र त्रैविध्यमाह मनसा वाचा 'कम्मणा यत्तिकायक्रियया ये कुर्वन्ति तानाऽऽह-व्यक्तव्याऽव्यक्तव्यविभागाऽनिपुणाः अकुशलाः, अनार्याः४पापकर्मणि चरन्तः, अलीका आज्ञा आगमो येषां ते अलीकाज्ञाः,अत एव अलीकधर्मनिरताः,अलिकासु-आत्मगुणहानिकारिकासु टी कयासु-वामपञ्चेषु अभिरममाणा:-चित्तं पीणमाणाः, अत एव तुष्टा इष्टहृदया अलीकं कुर्वन्तु भवन्ति च तत् कृत्वा बहुमकारं कि माप्नुवंति इति अक्षरघटनिका उक्ता । अथाऽलीकविपाकं प्रतिपादयमाह तस्य द्वितीयाश्रवस्य मृषावादनाम्नः फलस्य-कर्मणो विपाक:-उदयः साध्यमित्यर्थः, तं प्रति खां अजानमाना:-अजानाना वर्द्धयन्ति-वृद्धिं कुर्वन्ति, अर्थात् संसारे-चतुर्गतिरूपे महाभयां जन्ममृत्युलक्षणां अविश्राम-वेदनां-दुःखादीनां दोर्घकालं | बहुदुःखसंकुलां प्रभुतसमयपल्यसागरप्रमाणां नारकतिर्यग्योनिसंख्याऽसंख्याऽनन्तकालप्रमाणां तत्र उत्पत्तिरूपां। तेन अलीकेन-मृषावादेन तजनितकर्मणा समनुबद्धा-अविरहिताः आदिग्धाः-आर्किगिताः सन्तः पुनर्भवः-पुनर्पुनर्जन्म तद्रूपान्धकारे
SR No.600367
Book TitlePrashnavyakarana Sutra
Original Sutra AuthorN/A
AuthorRangvimal Gani, Mafatlal Zaverchand
PublisherMukti Vimal Jain Granthmala
Publication Year1937
Total Pages204
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy