SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ प्रश्नव्याक रण ज्ञान वि० वृत्तिः ॥ ३७ ॥ कम्माणि कुणह, ससिरविगहोवरागविसमेतु सलणपरियणस्स य नियकस्स य जीवियस्स परिरक्खणट्याए डिसीसकाई च देह दह य सीसोवहारे विविहोसहिमजमंस-भक्खन्नपाण-मल्लाणुलेवण-पईवजलिउज्जलसुगंधिधूवावकारपुप्फफलसमिद्धे पायच्छिते करेह, पाणाइवायकरणेणं बहुविहेणं विवरीउपाय- दुस्सु मिणपावस उण - असो मग्गहचरिय- अमंगल निमित्त पडिघायहेउं वित्तिच्छेयं करेह, मा देह किंचि दाणं, सुट्टू हओ शशिरव्यो-चन्द्रसूर्ययोर्ग्रहण राहुलक्षणेन उपराग- उपरञ्जनं ग्रहणमित्यर्थः, स च विषमाणि च विधुराणि दुःस्वप्नाशिवादी तेषु, किमर्थं तत्कारणमित्याह--स्वजनस्य परिजनस्य निजकस्य च जीवितस्य परिरक्षणार्थाय ये ते सर्वे स्वरक्षणार्थं कुर्वन्तु इति योगः । प्रतिशर्षकाणि - दत्तस्त्रशिरःप्रतिरूपाणि पिष्टादिमय शिरांसि यच्छत आत्माशिरोरक्षणार्थं चण्डिभ्य इत्यर्थः, तथा दत्त शीर्षोपहारान् -- पश्वादिशिरोबलीन् देवानामिति अध्याहारः । विविधौषधिमद्यमांसभक्ष्यान्नपानमाल्यानुलेपनसुगन्धधूपादि दीपाश्च ज्वलितोज्ज्वलाश्च - आरात्रिकाद्याः याः सुगन्धिधूपस्य - दशांगादेश्चापकारकरणं अंगारोपरिक्षेपेण पुष्पफलैः समृद्धाः - संपूर्णा ये शीर्षोपहारास्ते तथा तानू, दत्त इति वदन्ति । प्रायश्चित्तानि - दूरितोपशमानि कुरुत, केन कृत्वा ? प्राणातिपातकरणेन - जीवघातकरणेन किंभूतेन ? नानाप्रकारेण कृत्वा, किमर्थं ? तत्करणमित्याह ? विपरीतोत्पाताः अशुमाः अशुभश्रवकाः प्रकृतिविकाराः दुःस्वप्नाः--रात्रौ दुःखप्नमृतकादिदर्शनाचापशकुनाः प्रतीताः, असौम्यग्रहचरितं - क्रूर ग्रहचारः वक्रातिचारादायः, अन्यान्यपि यानि अमङ्गलानि निमित्तानि अङ्गस्फुरितानि इत्यादीनां प्रतिघातहेतोरु पहननार्थ, तथा वृत्तिच्छेदं आजीविकाभङ्गं कुरुत मा दत्त - किंचिद्दानमिति अन्येभ्य इति गम्यं, सुष्ठु हत हत संभ्रमात् द्वित्ववचनं, सुष्ठु च्छिन्नो भिन्नश्च अविवक्षितः कश्चिदिति अधर्मद्वारे मृषा वादिनः सू-9 ॥ ३७ ॥
SR No.600367
Book TitlePrashnavyakarana Sutra
Original Sutra AuthorN/A
AuthorRangvimal Gani, Mafatlal Zaverchand
PublisherMukti Vimal Jain Granthmala
Publication Year1937
Total Pages204
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy