________________
भावबहुसंकिलिट्ठमलिणाणि भूतघातोवघातियाई ताई हिंसकाई वयणाई उदाहरंति, पुट्ठा वा अपुट्ठा वा परततिवावडा य असमिक्खियभासिणो उवदिसंति, सहसा उट्ठा, गोणा, गवया दंमंतु परिणयवया, अस्सा हत्थी गवेल कुक्कुडाय किजंतु, किणावेध य विकेह पयह य सयणस्स देह पियधय दासिदास भयक भाइल्लका, य सिस्साय, पेसकजणो, कम्मकरा य, किंकरा य, एए सयणपरिजणो य कीस अच्छंति, भारिया भे करितु
भावेन - अध्यवसायेन बहुसंक्लिष्टेन मलिनानि - कलुषाणि यानि तानि तथा, भूतानां प्राणिनां घातश्च हननं उपघातश्च परम्पराघातः तौ विद्येते येषु तानि, असत्यानि [सत्यानि ] द्रव्यतस्तानि यानि पूर्वमुपदर्शितानि हिंस्रकानि वचनानि उदाहरन्ति कथयन्ति, तथा 'पृष्टा वा अपृष्टा वा परेषां तप्तिर्निन्दा तया व्यावृत्ताः - व्यापारवन्तः परकृत्यचिन्तनाक्षणिका इत्यर्थः । अपर्यालोचितवक्तारः उपदिशन्ति - अनुशासति सहसा - अकस्मात् उष्टाः करभाः गोणा गावः - बलीवर्दाः गैवया आटव्याः पशुविशेषाः दमन्तु–वशीकुर्वन्तु हन्यन्तां विनोयन्तां वा परिणतवयसः - संपन्नावस्थास्तरुणा इत्यर्थः । अश्वास्तुरगाः, हस्तिनो गजाः, गवेलकाः-उरभ्रमेषादयः, कुर्कटास्ताम्रचूडादयः, क्रीयन्तां - मूल्येन गृह्यन्तां क्रीणापयत अन्यान् प्रत्युपदेशेन, विक्रीणध्वं - विक्रेतव्यं च पचत- पचनाय कर्त्तुं स्वजनाय दत्त, पित्रत च पातव्यं मदिरादिः वाचनान्तरे खादत पित्रत दत्त पचत इत्यादि वाक्यानि । तथा दास्यः - चेटिका दासा भृतकाः - भक्तपानादिना पोषिताः, ये लाभस्य चतुर्थादिभागं लभन्ते ते भाइलकाः, शिष्याः - विनेयाः, प्रेष्याः - प्रयोजनेषु प्रेषणीयलोकाः, कर्मकराः - नियतकालं निर्देशकारिणः कृतकार्यसमाप्तौ पुनः पुनः प्रश्न१ पूछया अणपूछ्या इति भाषा. २ सांढेति भाषा.