________________
म-७
प्रश्नव्याक-पुप्फविहिं फलविहिं च साहिति मालियाणं, अग्घमहुकोसए य साहिति वणचराणं, जताई विसाई मूलकम्म
आहेवण-आविंधण-आभिओग-मंतोसहिप्पओगे चोरियपरदारगमणबहुपावकम्मकरणं उक्खंधे गामघातिवि० वृत्तिः । याओ वणदहणतलागभेयणाणि बुद्धिविसावणासणाणि वसीकरणमादियाई भयमरणकिलेसदोसजणणाणि 18 वादिना
पुष्पानां-सर्वजातीयकुसुमानां विधिः-पकारः सर्वफलानां वा विधि:-प्रकारः तान् साधयन्तीति योगः, मालिकानापुष्पजीविकानां अथवा वाटिकावतां । अर्घश्च मूल्यमानं मधुकोशकाश्चलौद्रोत्पत्तिस्थानानि, इत्यादिकान् साधयन्तीति
वनचराणां पूर्वोक्तानां सर्वेषां । तथा यन्त्राणि-उच्चाटनाद्यनर्थाऽक्षरलेखकान् जलसङ्ग्रामादियन्त्राणि वा उदाहसरन्तीति योगः, विषाणि स्थावरजङ्गमभेदानि मूलकर्म [ तत्मयोगतो] गर्भघातनादिकं तथा मूलं अश्लोषादि जातकस्य
स्नानादेः कर्म-मूलकर्मतत्पयोगतो गर्भघातनादि, आहेवणं-आक्षेपणं पुरक्षोभादिकरणं पाठान्तरे आहिव्वणं ति आहित्यं अहितभावं-शत्रुभावं अथवा पाठान्तरे अविंधणति धनादीनां मन्त्रेणाऽवेशनं ग्रहणं, आभियोग्य-वशीकरणादि तच्च द्रव्यतो-द्रव्य संयोगजनितं, भावतो विद्यामन्त्रादिजनितं बलात्कारेण वा मन्त्रौषधिमयोगानानापयोजनेषु तद्वयापाराणां करणं, चोरि-131 कायाः परदारगमनस्य बहुपापस्य यावत्करणं तत्तथा तान् साधयन्तीति योगः। अपस्कन्दान् धाटीकरणानि बळमर्दनानि वा, ग्रामघातिनः प्रतीताः, वनदहनतडागभेदनानि प्रतीतानि, बुद्धेविषयस्य यानि विनाशनानि एतावता कुबुद्धिजनकपरिणामविशेषोत्पादकानि, वशीकरणप्रमुखानि, भयमरणक्लेशद्वेषजनकानि मृषावादकर्तुःरिति गम्यं ।
१ मधुपिंड इति लोक भाषा २ साहरोति भाषा