________________
सषा वादिनः
प्रश्नव्याक- कम्मं गहणाई वणाई खेत्तखिलभूमिवल्लराई उत्तणघणसंकडाइं डझंतु-सूडिज्जंतु य रुक्खा, भिज्जंतु जंतभंडारण ज्ञान वि० वृत्तिः
इयस्स उवहिस्स कारणाए बहुविहस्स य अट्ठाए उच्छू दुज्जंतु पीलिज्जंतु य तिला, पयावेह य इट्टकाउ, मम ॥३६॥ घरट्ठयाए खेत्ताई कसह कसावेह य, लहुं गामआगरनगरखेडकब्बडे निवेसेह अडवीदेसेसु विपुलसीमे, पुप्फाणि
य फलाणि य कंदमूलाई कालपत्ताई गेण्हेह, करेह मंचयं परिजणट्टयाए, साली वीही जवा य लुच्चंतु मलिज्जंतु
कारिणः किङ्कराः एते पूर्वोक्ताः स्वजनपरिजनाश्च कस्मात् कारणात् आसने अवस्थानं कुर्वन्ति ' भार्या भे-भवतां कर्म-कृत्यं ४ कृत्वा तत समाप्तौ यतो भारिका-दुनिर्वाहः भवतां कुर्वन्तु । गहनानि-गहराणि वनानि-वनखण्डानि क्षेत्राणि-धान्यवपनभूमयः, लखिलभूमयो हलैरकृष्टभूमयः वल्लराणि च-क्षेत्रविशेषास्तत उद्गतानि तृणानि उर्ध्वगततृणानि तैः अत्यथै घनानि अतएव
सङ्कीर्णानि यानि तानि । दह्यन्तां अग्निना, सूयन्तां समारादिना, उन्मूल्यतां वृक्षा, भियन्तां-छियन्तां यन्त्राणि तिले सर्वपैरण्ड18/ कादिकानां पोलणानि भाण्डानि-भाजनानि कुण्डादीनि भण्डी वा गन्त्री एतान्यादिर्यस्य तत्तथा, तस्य उपधेः उपकरणस्य जकारणाएत्ति, कारणाय आह तथा बहुविधस्य च कार्यसमूहस्य अर्थाय तदर्थ इक्षुदण्डादि 'दुज्जंतु, यन्तां लूयन्तां धातुनामनेकार्थ
त्वात् , पीड्यन्तां च तिलाः, पाचयत इष्टिकाः मदीयगृहाथै, तथा क्षेत्राणि कृषत कर्पयत तथा कार्षापयत-अन्येषामुपदेश
दानतः, तथा लघु-शीघ्र ग्रामनगरे पूर्वोक्तशब्दाथै कर्बट-कुनगरं तानि निवेशयत स्थापयत, का ?-अटवीदेशेषु किंभूतानि 4 ग्रामादीनि ? विपुला-विस्तीर्णा सीमा-मर्यादा भूमिर्येषु तानि, पुष्पाणि फलानि च पुनः कन्दा-भूमिस्था वृक्षावयवा, मूलानि 8
भूम्यन्तर्गतानि तान्येव, अवसरमाप्तानि गृहीत कुरुत तेषां संचयं परिजनाऽर्थ । शालिश्चतुषष्टिजातीयाः, कलमाद्याः बोहयः
त
॥३६॥