________________
आश्रवे
रण ज्ञान-M
वध्यवधकयोजनानि
प्रश्नव्याक- गृद्धितः, हास्यात् एतत्पूर्वोक्तजनितात्, रत्यरतिशोकात् अत्र च सर्वत्र पञ्चमीलोपो दृश्यः ॥ वेदार्थानुष्ठानं आवरणम्, धर्मश्च वि० वृत्तिः
कुलजात्यादेर्जातकल्पः, अर्थो धनं, काम इच्छा गाथै शब्दादीनां, अर्थ हेतुप्रयोजनार्थम् । स्ववशाः स्वतन्त्राः स्वाधीना, ॥१२॥
अवशाः पराधीनाः, अर्थाय प्रयोजनाय-स्वात्मपरिजनदाक्षिण्याद्यर्थ, अनर्थाय निःमयोजनत्वेन वा, प्रसपाणान् स्थावरांश्च, हिंसन्ति-विनाशयन्ति ॥ __मंदबुद्धीया सवसा हणंति, अवसा हणंति, सवसा अवसा दुहओ हणंति, अट्ठा हणति, अणट्ठा हणंति, अट्ठा अणट्ठा दुहओ हणंति, हस्सा हणंति, वेरा हणंति, रती हणंति, हस्सावेरारता हणंति, कुद्धा हणंति, लुद्धा हणंति, मुद्धा हणंति, कुद्धा लुद्धा मुद्धा हणंति, अत्था हणंति, धम्मा हणंति, कामा हणंति, अत्था धम्मा कामा हणंति ॥ सू-३ ॥ ____ मन्दाः मिथ्यात्वादयतो निर्विवेकमतयः स्वशान्ति, परवशाःनन्ति, स्ववशा अवशाश्च दुहतो-उभयतोनन्ति, पुनः एकत्वं सूत्रे & प्रतिपादितं तत्तु पराधीनता एकस्य बहूनां ज्ञापनार्थ । अत्रापि चतुर्भङ्गी यथा एको बहूनां पराधीनः १ बहवः एकस्य पराधीनाः
२ एकः एकस्य पराधीनः३ बहवो बहूनामिति ज्ञापनार्थ, अर्थाय-प्रयोजनार्थ नन्ति, अनर्थ-निःप्रयोजनं हन्ति, अर्थाऽना उभयतो हन्ति, एवयालापकत्रयं। हास्य-वैर-रनि-अरतिभिः त्रिभिः आलापकचतुष्टयं योज्यं ॥ क्रुद्धा-द्वेषिणःनन्ति, लुब्धा-विषयकामा. धभिलाषतो नन्ति, मुग्धा अज्ञानिनो नन्ति, एवं क्रुद्धलुब्धमुग्धैः सह आलापकत्रयं योज्यं । अर्था धनार्थिनः धर्मधर्मिणोरभेदः धर्मार्थिनो जातमित्यादिकुलाघभिमानता, कामिनो-विषयेच्छवो हन्ति, एवं अर्थ-धर्म-कामत्रयेऽपि आलापको योज्यः ।
॥ १२ ॥