________________
याओ तिन्नि य पलिओवमाई परमाउं पालयित्ता ताओऽवि उवणमंति मरणधम्म अवितित्ता कामाणं (सू०१५)
मेहुणसन्नासंपगिद्धा य मोहभरिया सत्थेहिं हणंति एकमेकं विसयविस उदारपरदारेहिं, हम्मति विसुणिया धणनासं सयणविप्पणासं च पाउणंति, परस्स दाराओ जे अविरया मेहुणसन्नसंपगिद्धा य मोहविवरचारिण्य इव अप्सरसो-देव्यस्तत्र नन्दनवन मेरोद्वितीयवनं तत्र क्रीडनशीलाया अप्सरसस्तद्वत् , उत्तरकुरुषु मनुष्यरूपा अप्सरसः, | आश्चर्यमिव अद्भुतमिति प्रेक्षतया अवलोकमानाः सन्त्यः सर्वेषामाश्चर्यकर्त्यः, त्रीणि पल्योपमान्यायुः परमं परिपाल्य, तादृशः अपि मरणधर्म प्राप्नुवन्ति यतः
तिर्यंचो मानवाः देवाः, केचित् कान्तानुचिन्तनं । मरणेपि न मुञ्चन्ति सद्योगं योगिनो यथा ॥१॥
अतृप्ताः सन्तः कामभोगानामिति एतावता ग्रन्थेन अब्रह्मकारिणो दर्शिताः, अथ यथा क्रियते कृतं सत् यत्फलं ददाति इति द्वारहै| द्वयं दर्शयन्नाह
मैथुनसंज्ञायां संप्रगृद्धाः सन्तः कामरागापद्रुता मोहभृताः अज्ञानपूरिताः शस्त्रैः कृत्वा नन्ति, एकमेकंति परस्परेण विषयविषधनवशात् तथा विषयाः-शब्दादयस्तदेव विषं तद्वशात् उदाराः-उत्कटाः परकीयदारान् प्रति प्रवृत्ताः हिंस्रन्ति-हन्यन्ते विशेषेण श्रुताविज्ञातास्संतो धननाशं खजननाशं प्राप्नुवन्ति स्वयं, तथा राज्ञः सकाशात् अन्येषामपि कुर्वन्ति, ये परदारेभ्यो अविरता-अविरमग| शीलाः मैथुनसंज्ञासंप्रगृद्धाः सन्तः मोहभृताश्च । अश्वाः, गजाः, गावो, महिष्यः, मृगाश्च मारयन्ति परस्परं एक्कमेकं अन्योऽन्यं मनुज
१ उदीरपसु, अवरे परदारेहिं क० प्रतौ
ENGACASEARCRECAROG