________________
4%
अधर्मद्वारे माण्डलिक देवकुरूत्तर
वर्णनं
सू-१५
धिवर-पवरभवण-गिरिवर-वरायंससललियगय-उसभ-सीह-चामर-पसत्यवत्तीसलक्खणधरीओ, हंसमरित्यप्रश्न व्याकन रण ज्ञान
गतीओ, कोइलमहुरगिराओ, कता, सव्वस्स अणुमयाओ, ववगयवलिपलितवंगदुव्वन्न-वाधिदोहग्गसोयमुक्काओ, वि० वृत्तिः उच्चत्तेण य नराण थोवूणमूसियाओ, सिंगारागारचारुवेसाओ, सुंदरथणजहणवयणकरचरणणयणा, लावन्नरुव
जोव्वणगुणोववेया, नंदणवणविवरचारिणीओ व्व अच्छराओ उत्तरकुरुमाणुसच्छराओ अच्छेरगपेच्छणिज्जि॥८॥
रध्वजा-कामदेवः १५ वज्र-अंको रूढिगम्यः १६ स्थालः १७ अङ्कशः १८ अष्टापदो द्यूतफलकं १९ सुप्रतिष्टकं-स्थापनक २० अमरोदेवः २१ मयूरः २२ श्रिया अभिषेको लक्ष्म्यभिषेकः २३ तोरणं २४ मेदिनी-पृथ्वी २५ उदधिः-समुद्रः २६ प्रवरं प्रधानं भवन | २७ गिरिवरोऽद्रिः २८ वर आदर्शो दर्पणः २९ सुललितो-लीलावान् यो गजः वृषभः ३० सिंहः ३१ चामरः ३२ एतानि द्वात्रिं
शन्मितानि प्रशस्तानि लक्षणानि धारयन्ति ताः। हंससदृशा गतिर्यासां तास्तथा, कोकिलबत् मधुरा मिष्टा गिरो यास ताः, कान्ताः का कमनीयाः, सर्वस्य जनस्य अनुमता अभिमताः, व्यपगता-नष्टावली त्वम् शोषरूपा, पलितं-केशववलिमत्वं व्यङ्ग-अङ्गहीनता दुर्वण्य
शरीरम्लानता, व्याधिः शरीरव्यथादौर्भाग्य, शोकं गतवस्तुखेदः तै रहिता मुक्ता यासां ताः । उच्चत्वेन नराणां-पुरुषाणां स्तोकोनमुच्छ्रिताः | किश्चित् न्यूनत्रिगव्युतोच्छ्रिता इत्यर्थः, संघयणं संठाणं उच्चत्तं कुलगरेहिं सममिति वचनात् । शृङ्गारस्य रसविशेषस्य आगार
मिव आगारं-गृहं तद्वच्चारुवेषा-रम्यनेपथ्याः , तथा सुन्दराणि शोभनानि प्रशस्तानि सुन्दराणि स्तन-जघन-बदन-कर-चरण-नय४ नानि यासां तास्तथा, तथा वचनेन लावण्येन रूपेणाकारविशेषेण-नवयौवनेन गुणैरौदार्यादिभिस्तैः उपेता-युक्ता यास्ताः । नन्दनवन- |
१ लीलरिया इति भाषा
ARE*
॥८४॥
SAR