________________
*324
लऽन्भुन्नयउज्जुतुंगनासा, सारदनवकमलकुमुत-कुवलयदलनिगरसरिसलक्षणपसत्य-अजिम्हकंतनयणा, आनामियचावरुइलकिण्हन्भराइसंगय-सुजायतणुकमिणनिद्धभुमगा, अल्लीणपमाणजुत्तसवणा, सुस्सवणा, पीणमढगंडलेहा, चउरंगुलविसालसमनिलाडा, कोमुदिरयणिकरविमलपडिपुन्नसोमवदणा, छत्तुन्नयउत्तमंगा, अकविलसुसिणिद्धदीहसिरया, छत्त-ज्झय-जूव-थूभ-दामिणि-कमंडलु-कलस-वावि-सोत्थिय-पडाग-जव-मच्छ-कुम्म-रथ-वरमकर-ज्झय-अंक-थाल-अंकुस-अट्ठावय-सुपइट्ठ-अमर-सिरियाभिसेय-तोरण-मेइणि-उदयथा-नासा तथाऽऽर्जवमिति वचनात् । शरदि भवं शारदं यन्नवं कमलं सूर्यविकाशि कुमुदं चन्द्रबोधि कुवलयं-नीलोत्पलं एतेषां यो दलनिकरः पत्रसमुदायस्तत् सदृशैः? पुनः किंलक्षणैः प्रशस्ते अजिझे अकुटिले-अमन्दे निर्मले रम्ये नयने लोचने यासा तास्तथा। आनामितं यत् चापो-धनुः तद्वत् रुचिरे कृष्णाभ्रराज्या सह संगते अनुगते, सुजाते तन्वी कृष्णे-श्यामे स्निग्धे ध्रुवौ यासा तास्तथा। | आलीनप्रमाणयुक्तश्रवणाः पूर्ववत् शोभनश्रवणं शब्दग्रहणं यासां ताः, पीनाः-पृष्टाः शुद्धा गण्डरेखा यासा तास्तथा । चतुरङ्गुलप्रमाणं | विस्तीर्ण सममविषमं निलाटं ललाटं यासां ताः । कौमुदी-कात्तिकी चन्द्रगोलिकायुक्तो यो रजनिकरश्चन्द्रस्तद्वत् निर्मलं मलरहितं | प्रतिपूर्णवर्तुलं सौम्यं दृश्यजनाह्लादकत्वेन वदनं मुखं यासां तास्तथा। छत्रोन्नतवत् उत्तमाङ्ग-मस्तकं यासां तास्तथा, अकपिलाः कपिलाः पिंगला न, सुस्निग्धाः दीर्घाः शिरोजाः-केशा येषां ते तथा । छत्रं १ ध्वजः २ यूपो यज्ञस्तम्भः ३ स्तूपः ४ दामिनीति रूढिगम्यं ५ कमण्डलुः ६ कलशः ७ वापी ८ खस्तिकः ९ पताका १० यवो ११ मत्स्यः १२ कूर्म:-कच्छपः १३ प्रधानस्थः १४ मक
१ स्नेहाला भाषा २ थुभ इति भाषा