SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ अधर्मद्वारे माण्डलिक देवकुरूत्तर वर्णनं सू-१५ सहियनमियआदेजलडहवाहा, तंबनहा, मंसलग्गहत्था, कोमलपीवरवरंगुलीया, निद्धपाणिलेहा, ससिसूरसंखप्रश्न व्याक रण ज्ञान चक्कवरसोत्थियविभत्तसुविरइयपाणिलेहा, पीणुण्णयकक्खवत्थिप्पदेस-पडिपुन्नगलकवोला, चउरंगुलसुप्पमाणवि० वृत्तिः कंबुवरसरिसगीवा, मंसलसंठियपसत्थहणुया, दालिमपुप्फप्पगासपीवरपलंबकुंचितवराधरा, सुंदरोत्तरोट्ठा, द घिदगरयकुंदचंदवासंतिमउल-अच्छिद्दविमलदसणा, रत्तुप्पलपउमपत्तसुकुमालतालुजीहा, कणवीरमुउलऽकुडि॥८३॥ | ताः । भुजंगवत्-नागवत् आनुपूर्वेण-क्रमेण सूक्ष्मौ गोपुच्छववृत्तौ समौ-तुल्यौ मध्यकायापेक्षया विरलौ नमितौ-नम्रौ आदेयौ-सुभगौ लडहौ-ललितौ बाहू-भुजौ यासा तास्तथा । ताम्रनखाः रक्तकरजाः यासां ताः, मांसलाग्रहस्ताः, कोमलपीवरवराङ्गुलीकाः, स्निग्धक| ररेखाः, शशिसूर्यशङ्खचक्रप्रधानखस्तिकविभक्त-सुरचितपाणिरेखाः-सर्वेषामाकारभावत्वात् , पीनोन्नते कशे-भुजमूले बस्तिप्रदेशश्च यासां ताः, बस्तिप्रदेशश्च गुह्यप्रदेशमपि पीनोन्नतमिति शेषः, प्रतिपूर्णकपोलाः-गोलकपोला गल्लात्परभागो यासां ताः । चतुरङ्गुलसुप्र| साणाः वरकम्बुवत् प्रधानशकवत् ग्रीवा कन्धरा यासां ताः । मांसला-उपचिता संस्थिता-स्थिरा प्रशस्ता हनुका-चिबुका यासां ताः। | दाडिमविकसितपुष्पप्रकाशो रक्तपुष्पसन्निभा पीवरा-पुष्टा इपत् लम्ब्यमानः उन्नतत्वेन अग्रे प्रतलः कुश्चितो नम्रत्वेन ईपन्न| मितो वरः-प्रधानो अधरो-अधस्तनो दन्तच्छदो यासां ताः । सुन्दरः उत्तर उपरितन ओष्ठो दन्तवसनं यासां ताः, दधिस्तिमितं | दुग्धं दकरजः पत्रस्थितजलबिन्दवो वा दकं जलं रजतं रूप्यं कुन्दः-पुष्पविशेषः चन्द्रः-शशी वासन्तिका-वनस्पतिवल्ली विशेषस्तस्य | ४ मुकुलं-कोरकं तद्वत् अच्छिद्रा-अविरला निर्मलाः दशना-दन्ता यासां ताः। रक्तोत्पलपद्मपत्रवत् सुकुमालः तालु ककुदं जिह्वा-रसना यासां ताः। करवीर-कुड्मलवत् अकुटिला-अवका अन्तः अभ्युन्नता उत्तरोत्तरभागेन ऋज्जुकाः सरला तुङ्गा उन्नवा नासा यासां तार, ॥८३॥
SR No.600367
Book TitlePrashnavyakarana Sutra
Original Sutra AuthorN/A
AuthorRangvimal Gani, Mafatlal Zaverchand
PublisherMukti Vimal Jain Granthmala
Publication Year1937
Total Pages204
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy