________________
प्रश्नव्याक
रण ज्ञानवि० वृत्तिः
HIRECOR
॥८॥
AISALCR5RSA
भरिया अस्सा हत्थी गवा य महिसा मिगा य मारेंति एक्कमेकं, मणुयगणा वानरा य पक्खी य विरुज्झंति,
अधर्मद्वारे मित्ताणि खिप्पं भवंति सत्तू समये धम्मे गणे य भिदंति पारदारी, धम्मगुणरया य बंभयारी खणेण उल्लोहए
| मैथुनफलं चरित्ताओ जसमन्तो सुव्वया य पावेंति अयसकित्ति रोगत्ता वाहिया पड्डिति रोयवाही, दुवे य लोया दुआ-18 सू-१६ गणाः-मानवाः, वानराः-मर्कटाः, पक्षिणश्च विरुद्धा भवन्ति, मित्राण्यपि क्षिप्रं-शिघ्रं शत्रूभवन्ति यतः
सन्तापफलयुक्तस्य, नृणां प्रेमवतामपि । बद्धमूलस्य मूलं हि, महद्वैरतरोः स्त्रियः॥१॥ समयान्-आगमार्थान् धर्मान्-समाचारान् गणान् एकसमाचारजनसमूहान् गुणान् उदारादीन् मन्ति परस्त्रीसक्ता जनाः यतःधर्म शीलं कुलाचारं शौर्य स्नेहं च मानवः । तावदेव ह्यपेक्षन्ते यावन्न स्त्रीवशो भवेत् ॥१॥
पुनर्ये धर्मगुणरता:-धर्मप्रधानगुणाःब्रह्मचारिणःक्षणेन-मुहूर्तेन उल्लोव्यन्ति अपवर्त्तन्ते चारित्राव-संयमात् मैथुनसंज्ञापरिवद्धिताः। | सन्त इति योज्यते यतः
श्लथसद्भावना धर्मा, स्त्रीविलासशिलीमुखैः । मुनियोंद्धो हतोऽधस्तान्निपतेच्छीलकुञ्जरात् ॥१॥ येऽपि यशस्विनः कीर्तिमन्तःसुव्रताः सदाचारास्तेऽपि प्राप्नुवन्ति, अयशः-सर्वत्राऽपभ्राजनां अकीर्ति-कुलजात्यादिहीलनां यतःअकीर्तिकारणं योषित् , योषिद्वैरस्य कारणं । संसारकारणं योषित्, योषितं वर्जयेत् नरः ॥१॥ क्वचिदयश-कीर्तिमिति पाठस्तत्र 'सर्वदिग्गामुकं यशः एक दिग्गामिनी कीतिः इति विशेषः रोगात ज्वरादिपीडिताश्च कुष्टायभिभृता वृद्धि नयन्ति रोगव्याधीन परदाराऽविरताः इति सम्बन्धः । यदाह
R
ENCY