________________
R
राहगा भवंति-इहलोए चेव परलोए परस्स दाराओ जे अविरया, तहेव केइ परस्स दारं गवेसमाणा गहिया य हया य बद्धरुद्धा य एवं जाव गच्छंति विपुलमोहाभिभूयसन्ना।
मेहुणमूलं च सुव्वए तत्थ तत्थ वत्तपुव्वा संगामा जणक्खयकरा सीयाए दोवईए कए रुप्पिणीए पउमाव___वर्जयेद्विदलं शूली, कुष्ठी मांसं ज्वरी घृतं । द्रवद्रव्यमतिसारी नेत्ररोगी च मैथुनम् ॥१॥ ठा तथा-व्रणैः श्वयथुरायासात स च रोगश्च जागरात् । तौ च रुक्तं[भङ्गो]दिवास्वापात् , ते च मृत्युश्च मैथुनात् ॥२॥
तेन मैथुने द्वावपि लोको जन्मनी दुराराधौ भवतः । इहलोकश्च परलोकश्च केषां परदारेभ्यो येऽविरताः-अनिवृत्ताः यतः-परदाराऽनिवृत्तानामिहाऽकीतिर्विडम्बना । परत्र दुर्गतिप्राप्तिीर्भाग्यं षण्ढता तथा ॥१॥
तथा केचित् परदारान् गवेषयन्तः सन्तः गृहिताश्च हताश्च बद्धा रुद्धाश्च एवं यावत् अधो गच्छन्ति नरास्तावत् इत्येतत् तृतीया| ध्ययनस्य प्रयोगा वाच्याः। किम्भूतास्सन्तो विपुलेन-विस्तीर्णेन मोहेन अभिभूतास्सन्तः संज्ञा संज्ञानं येषां ते तथा, मैथुनं मूलं यत्र | विद्यते तन्मैथुनमूलं क्रियाविशेषणं च पुनरर्थे, श्रयन्ते आकर्ण्यन्ते तेषु शास्त्रेषु वृत्ता-जाताः पूर्वकाले संग्रामा-युद्धाः बहुजनक्षयकरा राम| रावणादीनां । किमर्थं ते जाताः ? सीतायाः निमित्तं एवं सीतानिमित्तसंग्रामो जातः, तत्र सीतानिमित्तं यथा| मिथिलानगरीनृपतिजनकाभिधानराज्ञो भार्या विदेहा तस्या दुहिता भामण्डलस्य सहजा जानकी सीता नाम्नी भामण्डलस्य भगिनी, विद्याधरोपनीत-देवताधिष्ठितं धनुः स्वयंवरमण्डपे स्थापित, यो धनुश्चटापयति तं वृणोमि इति प्रतिज्ञापरा सीता नानाखचरना
१ ग्रन्थो वाच्यः क० प्रती
DARUSSLOGGIA
EA4