SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ प्रश्नव्याक - | बाल - महानईवेगतुरियआपूरमाणगंभीर - विपुलआवस-चवलभममाणगुप्पमाणुच्छ लंत - पच्चोणियन्स - पाणियपधावियखरफरूस-पथंडबाउलियसलिल-फुहं तवीतिकल्लोलसंकुलं, महामगरमच्छ - कच्छ मोहार-गाह- तिमि -सुंसुमार-सावयसमाहयसमुद्धायमाणकपूरघोरपडरं, कायर जणहिययकंपणं, घोरमार संतं, महन्भयं भयंकरं, पतिभयं, पातालकलशास्तेषां सहस्राणि तैर्वातवशाद्वेगेन यत्सलिलं - जलधिजलं ' उद्धममाणं' उत्पाव्यमानं यत् उदकरजो - नीररेणुस्तदेव रजोंधकारं - धूलीतमो यत्र स तथा तं पुनः कीदृशं ? वर-प्रधान फेनो डिंडीरः प्रचुरो धवल:-- उज्ज्वलः पुलपुलत्ति निरन्तरं फुल्लित इव यः समुत्थितः प्रकटित स एव अट्टहासो यत्र तं, मारुतेन वायुना विक्षुभ्यमाणं- कम्पमानं पानीयं यत्र स तं पानीयं तथा जलमालानां -- नीरकल्लोलानां उत्पील:--समूहो हुलियत्ति शीघ्रो यत्र सस्ततः कर्मधारयः । तमपि चेति-समुच्चये तथा समन्ततः-सर्वतः क्षुभितं वायुना --व्याकुलितं लुलितं--तीरभुवि प्राप्तं खोखुग्भमाणं महामत्स्यादिभिर्भृशं व्याकुली क्रियमाणं प्रस्खलितं-निर्गच्छत् पर्वतादिभिरस्खलितं चलितं- स्वस्थानगमनप्रवृत्तं वेलमर्यादया, विपुलं विस्तीर्ण जलचक्रवालं- नीरवृन्दं यत्र तं । तथा महानदी - गंगादिनिम्नगास्तासां वेगैः त्वरितं यथा भवति तथा, आपूर्यमाणो य स तथा गंभीरविपुला विस्तीर्णा ये आवर्त्ताः पानीय भ्रमणस्थानरूपाः तेषु चपलं यथा भवति तथा, भ्रमन्ति संचरन्ति गुप्यन्ति-व्याकुलीभवन्ति उच्छन्ति- उत्पतन्ति आकाशे उच्चलन्ति--उर्ध्वमुखेन प्रत्यवनिवृत्तानि वा अधःपतितानि, प्राणिभिर्भूतानि यानपात्राणि वा प्राणिनो यत्र तं प्रधाविता वेगतथा खरपरुषा - अतिकर्कशाः, प्रचण्डा-- रौद्रा व्याकुलितसलिला - विलोलितजला स्फुटन्तो- विदीर्यमाणा ये बीच पस्तरंगा लघवः कल्लोला १ पोलो फोफस इति भाषा. २ पाजरो इति भाषा ३ भमरा इति भाषा. रण ज्ञान वि० [वृत्तिः S ॥४७॥ | अधर्मद्वारे अदत्तादान कारकाः सू-११ ॥४७॥
SR No.600367
Book TitlePrashnavyakarana Sutra
Original Sutra AuthorN/A
AuthorRangvimal Gani, Mafatlal Zaverchand
PublisherMukti Vimal Jain Granthmala
Publication Year1937
Total Pages204
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy