SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ ईए ताराए कंचणाए रत्तसुभद्दाए अहिनियाए सुवनगुलियाए किन्नरीए सुरूवविज्जुमतीए य, ४|| सा परिणीता, कालेन च तस्या अभिमन्युनामा महाबलः पुत्रो जात इति । | अहिन्निका अप्रतीता वृत्तिकारेण लिखिता ततो नोक्ता कथा । तथा सुवर्णगुलिकायाः कृते सङ्गामो जातः, तथाहि-सिन्धुसौ| वीरदेशेषु उदायनस्य राज्ञः प्रभावत्याः देव्याः सत्का देवदत्ताभिधाना दास्यभूत् । सा च देवनिर्मितां गोशीर्षचन्दनमयीं श्रीमन्महावीर प्रतिमां राजमन्दिरान्तर्वतिचैत्यभवनव्यवस्थितां प्रति परिचर्यार्थे स्थापिता, अन्यदा च तद्वन्दनार्थ श्रावको गान्धारनामा देशान्तरादायातवान् , तत्राऽऽगतोऽसौ रोगेणोप्रद्रुतशरीरस्तया च सम्यग् प्रतिचरितः, तुष्टेन तेन सर्वकामगुणिकमाराधितदेवतावितीर्ण गुटिकाशतं दापितवात् । तया च कुब्जा विरूपा सुरूपा भूयासमिति मनसि विभाव्यैका गुटिका भक्षिता, तत्प्रभावात् सुवर्णवर्णजातेति | सा सुवर्णगुलिकेति नाम्ना प्रसिद्धिमुपागता, ततोऽसौ चिन्तितवती जाता मे रूपसंपत् किमेताया भविहीनायाः, अयं राजा तु पितृ. तुल्यो नाऽभिलपणीयः । शेषास्तु पुरुषमात्राऽनपेक्षगुणाः ततः किं तैस्तत उज्जयिनीपतिं चण्डप्रद्योतं मनसि आधाय गुटिका भक्षिता, X| ततोऽसौ देवताऽनुभावात् तां विज्ञाय तदानयनाय हस्तिरत्नमधिरुह्य तत्राऽऽयातः, आकारिता सा, तयोक्तमागच्छामि परं यदि प्रतिमा नयसि, तर्हि त्वामेष्यामि, ततोऽसौ खनगरी गत्वा तद्रूपां प्रतिमा कारयित्वा तामानीय तथैव रात्रावायातः, खकीयप्रतिमां देवनिर्मितपतिमास्थाने विमुच्य देवनिर्मितां प्रतिमा सुवर्णगुलिकां च गृहीत्वा गतः, प्रभाते च चण्डप्रद्योतगन्धहस्तिविमुक्तमूत्रपुरीषगन्धेन ६ विमदान् स्वहस्तिनो विज्ञाय ज्ञातचण्डप्रद्योतागमो अवगतप्रतिमा सुवर्णगुलिकानयनस्योदायनराजः परं कोपमुपगतो दशभिर्महाबलः राजभिः सहोज्जयिनी प्रति प्रस्थितः । अन्तरा पिपासितसैन्यस्त्रिपुष्करकरणेन प्रभावतीदेवतया निस्तारितसैन्यः क्षेमेणाक्षेपेणो ASSISTANCIAS CLOSOS
SR No.600367
Book TitlePrashnavyakarana Sutra
Original Sutra AuthorN/A
AuthorRangvimal Gani, Mafatlal Zaverchand
PublisherMukti Vimal Jain Granthmala
Publication Year1937
Total Pages204
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy