SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ SABHAI अधर्मद्वारे रोहिणी दृष्टान्तः जयिन्याः बहिः प्राप्तः, रथारूढश्च धनुर्वेदकुशलतया सनद्धहस्तिरत्नारूढं चण्डप्रद्योतं प्रजिहीर्षुमण्डल्या भ्रमन्तं चलन्तं ततश्चरगतलभप्रश्नव्याकरण ज्ञान लशरव्यथितहस्तिनो भुवि निपातनेन वशीकृतवान् , दासीपतिरिति ललाटपट्टे मयूरपिच्छेनांकितवानिति । मैथुनार्थ दारुणो रणः वि० वृत्तिः । इत्युक्तं । किन्नरी सुरूपा विद्युन्मती चाऽप्रतीता वृत्तिकारेणोक्ता, अन्यथा विद्युन्मती दास्या सह संप्रयुद्धं कोणिकनृपसम्प्रदायोऽपि केचिद्वदन्ति तथा च किन्नरीखरूपमपि चित्रसेननृपस्य किंनर्या सह राज्ञो रणः प्रवृत्त इत्यपि सम्बन्धान्तरे दृश्यते, परं वृत्तिकभिरनु॥८९॥ |क्तत्वान्न लिखितं । तथा रोहिणीकृते सङ्गामो जात; तथाहि-- ___ अरिष्टपुरे नगरे रुधिरो नाम राजा सुमित्रा नाम देवी, तत्पुत्रो हिरण्यनाभः, दुहिता च रोहिणी, तस्याः विवाहार्थं रुधिरेण स्वयंवरो घोषितो, मिलिताश्च जरासंधप्रभृतयः समुद्रविजयादयो नराधिपतयः उपविष्टाश्च यथायथं रोहिणीं विलोक्यमानाः, अथ क्रमेणोपदर्शितेषु सकलराजसु रागमकुर्वती तूर्यवादकानां मध्येऽवस्थितेन समुद्रविजयादीनामनुजेन वसुदेवेन देशान्तरसंचारिणा तत्राऽऽयातेन राजसूनुना पाणविकाकारं विभ्रता पाणविकवादनमध्ये इत्युक्तवता यथामुग्धमृगनयनयुगले! शीघमिहागच्छ,'मैव वरयस्व ॥ कुलविक्रमगुणशालिनि ! त्वदर्थमहमागतो यदिह ॥१॥ इत्यक्षरानुकारिध्वनौ प्रवादिते विकसितस्मेरनयनकपोला संजातानुरागा सरभसमुपश्रुत्य स्वहस्तेन वसुदेवस्य गलकन्दले मालामवलम्ब्य वृत्तो मयेत्युक्तमाकर्ण्य ततस्ते राजान ईर्ष्याशल्यवित्रुटयमानमानसो वसुदेवेन सार्द्ध संग्रामायोपेताः, रणरङ्गरसिकेन वसुदे. वेनापि पाणविकाकारेण सर्वान् निर्जित्य रोहिण्यपि तथा पणवं वादयति यथा-वसुदेवस्य जयो जातस्तथा वादितवती परिणीता ३ मैव चिरयस्व प्रत्यन्तरे. USOSASSASSICS ॥८॥
SR No.600367
Book TitlePrashnavyakarana Sutra
Original Sutra AuthorN/A
AuthorRangvimal Gani, Mafatlal Zaverchand
PublisherMukti Vimal Jain Granthmala
Publication Year1937
Total Pages204
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy