________________
प्रश्नव्याक
रण ज्ञान वि० वृत्तिः
॥४०॥
अथ तृतीयं अध्ययनम्
व्याख्यातं द्वितीयमध्ययनं साम्प्रतं तृतीयमारभ्यते
अस्य चाऽयमभिसम्बन्धः, इह द्वितीयाऽध्ययने अलीकमृषावादाश्रवद्वारमुक्तं, अदत्तग्राहिणः प्रायेण अलीकं जल्पन्तीत्यनेन सम्बन्धेनाऽऽपातस्य तृतीयाध्ययनस्वेदमाऽऽदिसूत्रम् -
जंबू तइयं चेत्यादिरूपं, तत्राऽदत्तं चतुर्द्धा - स्वामि १ जीव २ तीर्थकर ३ गुरु ४ अदत्तभेदात्, तत्र चतुर्विधमपि साधूनां त्याज्यमेवेति, ग्रहणं-धारणीयं द्रव्यमाश्रित्य क्षेत्रतः सर्वलोकमाश्रित्य, कालतो दिवारात्राचिति, भावतो रागद्वेषाभ्यामिति, षोडशकं स्वपर सेवनोपदेशैस्सह विंशतिधा भवतीति त्याज्यमेवेति दिक् ।
अथ यथा पूर्वाध्ययनयोर्यादृशं यन्नामादिभिः पञ्चभिर्द्वारैरध्ययनार्थप्ररूपणा कृता एवमिहाऽपि करिष्यते, तत्र यादृशमदत्तादानं स्वरूपेण तत्प्रतिपादयस्वाबदाऽऽह
अधर्मद्वारे
) अदत्तादान
स्वरूपं
सूत्र - ९
1180 11