SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ HASHRSHERB पीवरसुजायकोमलवरंगुली, तंबतलिणसुइरुइलनिद्धनक्खा, निद्धपाणिलेहा, चंदपाणिलेहा, सूरपाणिलेहा, संखपाणिलेहा, चक्रपाणिलेहा, दिसासोवत्थियपाणिलेहा, रविससिसंखवरचक्कदिसासोवत्थियविभत्तसुविरइयपाणिलेहा, वरमहिस-वराह-सीह-सद्दल-रिसह-नागवरपडिपुन्नविउलखंधा, चउरंगुलसुप्पमाणकंबुवरसरिस| ग्गीवा, अवट्ठियसुविभत्तचित्तमंसू, उवचियमंसलपसत्थसहलविपुलहणुया, ओयवियसिलप्पवालबिंबफल द्रौ अविरलांगुलिसमुदायौ पाणी-हस्तौ येषां ते तथा । पीवरा:-पुष्टाः सुजाता:-सुनिष्पन्नाः कोमला-मृदुला वराः-प्रधाना अङ्गुलयो & येषां ते तथा । ताम्रा-अरुणाः तलिनाः-सूक्ष्माः शूचयो-निर्मला रुचिराः-दीप्ताः स्निग्धास्तेजस्विनो नखा येषां ते, स्निग्धा-अरूक्षाः हस्तरेखा येषां ते, चन्द्रवत् अविषमा हस्तरेखा येषां ते, सूर्यकिरणवत् झगझगायमाना पाणिरेखा येषां ते, शङ्खवत् उन्नते पाणिरेखे | येषां ते, चक्रवत वृत्ता पाणिरेखा येषां ते तथा, दिकस्वस्तिको दक्षिणावर्त इत्यर्थः तद्वत् कररेखा येषां ते, रविः-सूर्यः शशी-चन्द्रः। | शङ्ख:-कम्बुः वर-प्रधानं चक्रं दक्षिणावर्ती दिग्वस्तिकः विभक्ताः-विरचिताः सुविरचिता-सुनिम्मिता पाणिरेखा येषां ते । वरा| | ये महिषाः-यमवाहनाः वराहाः-शूकराः सिंहाः शार्दूला:-व्याघ्रविशेषाः ऋषभाः-वृषभाः नागाः-गजवराः प्रधानहस्तिनः तद्वत प्रतिपूणो विपुल:--विस्तीर्णः स्कन्धो येषां ते तथा, चत्वार्यङ्गुलानि सुष्टु प्रमाणं यस्याः, कम्बुवरेण च-प्रधानशवेन सदृशीः उन्नतत्वा| वलियोगाभ्यां समाना ग्रीवा-कण्ठो येषां ते तथा, अवस्थितानि-न हीयमानानि वर्द्धमानानि सुविभक्तानि-विविक्तानि विचित्राणि च शोभयाऽद्भुतभूतानि श्मश्रणि-कूर्चकेशा येषां ते तथा, उपचितं-मांसलं प्रशस्तं शार्दलस्येव विपुलं हेनु:-चिबुकं येषां ते तथा । १ हडपचीति भाषा ACCORRECEREMOIRROCURESS AR
SR No.600367
Book TitlePrashnavyakarana Sutra
Original Sutra AuthorN/A
AuthorRangvimal Gani, Mafatlal Zaverchand
PublisherMukti Vimal Jain Granthmala
Publication Year1937
Total Pages204
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy