________________
प्रश्न व्याक रण ज्ञान
ACC
वि० वृत्तिः
॥८
॥
% Eसाफसफरमर
संनिभाधरोहा, पंडुरससिसकलविमल-संख-गोखीर-फेण-कुंद-दगरयमुणालिया धवलदंतसेढी, अखंडदंता,
अधर्मद्वारे अप्फुडियदंता, अविरलदंता, सुणिदंता, सुजायदंता, एतदंतसे ढिब्व अणेगदंता, हुयवहनिद्वंत-धोयतत्ततव- माण्डलिक |णिज्जरत्ततला, तालुजीहा, गरुलायतउज्जुतुंगनासा, अवदालियपोंडरीयनयणा, कोकासियधवलपत्तलच्छा, आ-18/देवकुरूत्तर णामियचावरुइल-किण्हन्भराजि-संठियसंगयाययसुजायभुमगा, अल्लीणपमाणजुत्तसवणा, सुसवणा पीणमं- 8 वर्णनं पुनः कीदृशाः १ उपचिता-मांसला शिलाप्रवालं-विद्रुमं बिम्बफलं-गोल्हाफलं तद्वत् सन्निभाः-सदृशाः अधरोष्टा रक्तत्वेन | दन्तच्छदा येषां ते, तथा पुनः कीदृशाः ? पाण्डुरं यत् शशिशकलं-चन्द्रखण्डं तद्वत् विमलं शंखवद् गोक्षीरफेनवत् कुन्दपुष्पवत् दकरजोवत् मृणालिका-पद्मिनीपत्रलमजलबिन्दुवत् धवला दन्तश्रेणिर्येषां ते तथा, अखण्डाः परिपूर्णाः दन्ताः येषां ते, अस्फुटिता राजिरहिता दशना येषां ते, अविरला घना दन्ता येषां ते तथा, स्निग्धदन्ता-अरूक्षदन्ता, सुजात-सुनिर्मितदन्ताः इवोत्प्रेक्ष्यते एकदन्तश्रेणिवत् संबद्धाः अनेकदन्ता अपि द्वात्रिंशद्दशना अपि एकदन्तवत् दृश्यन्ते । पुनः कीदृशाः ? हुतं वहतीति हुतवहो-वहिस्तेन यत् | निधृतं-धमितं तदेव मलापनयनेन धौतं क्षालितं तप्तं तापितं यत् तपनीयं सुवणं तद्वत् रक्ततलं लोहितरूपं तलं तादृशं तालु | जिह्वा येषां ते तथा । गरुडस्येव आयता-दीर्घा ऋज्वी-सरला तुङ्गा-उन्नता नासा येषां ते तथा, अबदालित-विकसितं यत्पुण्डरीकंधवलकमलं तद्वत् नयने-अक्षिणी येषां ते तथा, कोकासिते प्रमुदिते धवले पत्रले-पक्ष्मणी तद्वती ईक्षणे येषां ते तथा, आ ईषत् आनामितं-वालितं यत् चापं-धनुः तद्वत् रुचिरे शोभने कृष्णा-श्यामा अभ्रराजिसंस्थिते-कृष्णाभ्रश्रेणिवत् संस्थितकालमेघलेखावत् | संगते आयते सुनिष्पन्ने भ्रवौ येषां ते तथा, भ्रमरौ आलीनौ-स्तब्धौ प्रमाणयुक्तौ प्रङ्खोलनवत् श्रवणौ-कों येषां ते तथा, सुष्टु
RRECCASCA