SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ ॐॐॐॐॐॐॐ विमणा चारगवसहिं पवेसिया निरयवसहिसरिसं तत्थवि ॥गोमियप्पहारदूमण निम्भच्छण-कडुयवदणभेसणगभयाभिभूया, अक्खित्तनियंसगा. मलिणदंडिखंडवेसणा, उक्कोडालंचपासमग्गणपरायणेहिं [ दुक्खसमुदी रणेहि] गोम्मियभडेहिं विविहेहिं बंधणेहिं, किं ते ?॥ । हडि-निगड-वालरज्जुय-कुदंडग-वरत्त-लोहसंकल-हत्थंदुय-बझपट्ट-दामक-णिक्कोडणेहिं अन्नेहिय एवमा दिएहिं गोम्मिकभंडोवकरणेहिं दुक्खसयसमुदीरणेहिं संकोडमोडणाहिं बझंति मंदपुन्ना, संपुडकवाड-लोहपंटी वचनानि अतिकर्कशभणितानि तानि च तर्जनानि वचनविशेषा गलच्छलत्ति गलग्रहणं तया या उल्लच्छणा-अपवर्तना, ताभिर्मनसो विरुद्धचित्ताः चारकवसति-गुप्तिगृह प्रवेशिताः, किंभूतां तां नारकावाससहशां। तत्रापि गुल्मिकस्य गुप्तिपालस्य सम्बन्धिनो ये प्रहारा:-धाता मनानि तापकारिणी निर्भय॑नीया आक्रोशविशेषाः कटुकवचनानि तैर्वा भेषणकानि-भयजनकानि चरंति तैः पराभूताः पाठान्तरे एभ्यो यद्भयं तेन अभिभूताः, आकृष्टपरिधानवस्त्राः मलिनं कच्चरं दंडिवत् चारकवत् खण्डरूपं वसनं वस्त्रं येषां ते तथा, उत्कोटाः लञ्चया द्रव्यबहुत्वेन लश्चाः राजदेयद्रव्यं, पार्थ गुप्तिसमीपं तस्य मार्गणं गवेषणं तस्मिन् परायणैस्तत्परैः तादृशैोल्मिकभटैगुप्तिपालकैः विविधैरनेकमकारैः बन्धनैः कृत्वा किंतत् बन्धनं ? हड्डित्ति काष्टमयबन्धनं निगडानि लोहमयानि बालरज्जुका, कुदण्डकः काष्टमयपान्तरज्जुः वरत्रा चर्ममयरज्जुः, लोहसंकला-हस्तयोः उडुकं काष्ठमयबन्धनं देसकला, वर्धनपट्टा १निवसणा प्र.१ सांकळी इति भाषा. २ गवादिवालमयरज्जुरासि इति लोक भापा. ३ कोरडो इति भाषा. ४ अढील इति भाषा.
SR No.600367
Book TitlePrashnavyakarana Sutra
Original Sutra AuthorN/A
AuthorRangvimal Gani, Mafatlal Zaverchand
PublisherMukti Vimal Jain Granthmala
Publication Year1937
Total Pages204
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy