________________
तपागच्छाधिपति अनुयोगाचार्यपंन्शास श्रीमद् मुक्तिविमलजीगणिस्तुतिः
[शार्दूलविक्रीडितम्] सच्चारित्र्यसमुद्भवोज्ज्वलयशोदीपितदिङमण्डलम् वाचां देवीमुपास्य निश्चलधिया ज्ञानं परं लेभिवान ग्रन्थान् संस्कृतवाङ्मयानगणितान् स्वप्रज्ञयाऽरीरचत् ईडे तं मुगुरुं मुमुक्ति विमलं संविज्ञचूडामणिम् ॥१॥
परमपूज्य सकलसिद्धांतवाचस्पति अनेकसंस्कृत ग्रंथप्रणेता बालब्रह्मचारी चारित्रचूडामणि तपागच्छाधिपति अनुयोगाचार्यपंन्यास श्रीमद् मुक्तिविमलजीगणी
जन्म-१९४९ वैशाख शुक्ल ३ दीक्षा—१९६२ मार्गशीर्ष कृष्ण ३ पंन्यासपद-१९७० कार्तिककृष्णैकादश्यां निर्वाण-१९७४ भाद्रशुक्लचतुर्थ्या.