SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ ४२१ वेरं २२ रहस्सं २३ गुझं २४ बहुमाणो २५ बभचेरविग्यो २६ वावत्ति २७ विराहणा २८ पसंगो २९ कामगुणो ३० त्ति विय तस्स एयाणि एवमादीणि नामधेजाणि होति तीसं (सूत्रं १४) तं च पुण निसेवंति सुरगणा सअच्छरा मोहमोहियमती, असुर-भुयग-गरुल-विज्जु-जलण-दीव-उदहि|१५, अधर्मः अचारित्रधर्मत्वाद् १६, अशीलता चारित्रवर्जितत्वात् आशयेऽप्यब्रह्मचरणवारणं वारकरहितत्वं १७, ग्रामधाः -शद्वादयः | कामगुणास्तेषां गवेषणं लम्भं च ग्रामधर्मतृप्तिः [तप्तिः] अब्रह्मसेवनत्वाद् अब्रह्मेत्युच्यते १८, रतिः-रङ्गधर्ममिथुनमित्यर्थः १९, रागो| रागानुभूतिः रागचिन्तनं शृङ्गारादीनां कल्पना २०, कामभोगौ प्रतीतौ ताभ्यां सह मारो-मदनः मरणं वा कामभोगमारः २१, | वैरहेतुत्वाद्वैरं २२, एकान्ताचरणत्वात् रहस्यं २३,गोपनीयत्वाद् गुह्यं २४,बहूनां माननीयत्वात् बहुमानः २५, ब्रह्मचर्य-मैथुनविरमणं | तस्य विनो व्याघात:२६, व्यापत्तिः भ्रंशो गुणानामिति गम्यं २७, विराधना चारित्रधर्मस्य २८, प्रसंगः कामेषु प्रसजनमभिष्वंगः २९, कामगुणो मदनकरणकार्य ३०, तस्य अब्रह्मचर्यस्य एतानि नामानि एवमादिकानि पूर्वोक्तानि नामधेयानि-नामानि भवन्ति-वर्तन्ते त्रिंशसंख्याकानि, इदं काक्वा व्याख्येयं, केवलं नैतानि किन्त्वन्यान्यपि भवन्ति । तच्च अब्रह्म पुनः के के निषेवन्ते तानाऽऽह-सुरगणाः-वैमानिकदेवसमुदायाः अप्सरोभिः सहिताः सदेवीका इत्यर्थः, देव्योऽपि सेवन्ते इत्यर्थः । कीदृशास्ते मोहेन मोहिता-विपर्यासिता मतिर्येषां ते।तथा असुरा:-असुरकुमाराः, भुजगाः-नागकुमाराः,गरुडध्वजाःगरुडाः सुपर्णकुमाराः, विद्युत्कुमाराः, ज्वलनाः अग्निकुमाराः, द्वीपकुमाराः, उदधिकुमाराः, दिशिकुमाराः, पवनाः-चायुकुमाराः, स्तनित १ रतधर्मे मिथुनमित्यर्थः CA- MANESAREECIRCLOS
SR No.600367
Book TitlePrashnavyakarana Sutra
Original Sutra AuthorN/A
AuthorRangvimal Gani, Mafatlal Zaverchand
PublisherMukti Vimal Jain Granthmala
Publication Year1937
Total Pages204
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy